SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ 56 T. S. Nandi (56) ततस्त(स्त्स)रुमध्ये मा शब्दं विन्यस्य (56) ततस्त्सरुमध्ये मा शब्दं लिखित्वा ततस्ततन्मध्ये राकारादिस(श)मित्यन्तं वर्णचतुष्टयं विन्यस्य, पार्श्वनाकारादिशमित्यन्तं वर्णचतुष्टयं विलिख्य दक्षिणे[दक्षिणेनानुलोमेन] वामनो (तो) विलोमे न] [मे] नानुलोमेन वामतो विलोमेन मे दिश्यात् इति लिखेत् / दिश्यादु(द) इति लिखेत् / माशब्द[स्तु] पूर्वत्र (वदे) मा शब्दस्तु पूर्ववदेवेति त्सरुः / दिशब्देन गंजनं माशब्दवेति त्सरुः / परवर्णद्वयाभ्यां तु गजनमिति खड्ग- स्तु तिष्ठ इति [?] खड्गनिष्पत्तिः / (P. 358) निष्पत्तिः / Here also Gunaratna can help these editors. (57) ...'करो राजस्वं, तल्लाति गलाति, बहले (57)....करो राजत्वं, तं लान्तीति गृह्णन्ति, बहले कृष्णपक्षेऽप्यमला तारादिभिः प्रकाशनात् / कृष्णपक्षेऽप्यमत्ता ताराभिः प्रकाशनात् / Gunaratna's 'अमला' is better than 'अमत्ता'. Now we will look into some parallels from the Xth ullasa. We will particularly pick up only such instances where Gunaratna offers better or correct reading as compared to the printed edn. of the Sa. bo. Actually we can trace as many as twenty seven parallel passages, (58) एकोऽसहायोऽथवा एकोऽवधारणे / स एव (58) एकोऽसहायः अथवा एकोऽवधारणे / स मान्यः / एव नान्यः / (P. 409). ___ Gunaratna has 'मान्यः ' which reads better. (59) चन्द्र इव मुखमालादकमित्यत्र आह्लाद (59) चन्द्र इव मुखमाह्लादकमित्यत्र तु आह्लादकपदस्योभयान्वयित्वेऽपि नपुंसकस्य मुखपदस्य लिङ्ग- कपदस्योभयगामित्वेऽपि नपुंसकस्य मुखपदस्य लिङ्गग्रहणं ग्रहणमनुशासनात् / 'नपुंसकमनपुसकेने त्याद्यनुशासनात् / (P. 363) Gunaratna's 'उभयान्वयित्व'reads slightly better than 'उभयगामित्वे'. (60) 'हंसीवधवलश्चन्द्र' इत्यादौ प्रतीतिमाधु- (60) तथा सति 'हंसीव धवलश्चन्द्र' इत्यादौ (न्थ)र्यधीविरहेण दोषो न स्यात् / प्रतीतिमान्थर्यविरहेण दोषो न स्यात् / (P. 362) Gunaratna has 'धीविरहेण' which is clearer. Instances can be multiplied. On an earlier occasion we have seen how Gunaratna can be utilized to advantage even in critically editing such comm. as the Balacittanurasjani. The Saradipika thus could prove a very important and useful research tool in fixing better readings and also in filling up the lacuna left out in other commentaries and works that have had a shaping influence on it. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.250290
Book TitleSardipika and the Sarabodhini
Original Sutra AuthorN/A
AuthorT S Nandi
PublisherZ_Aspect_of_Jainology_Part_2_Pundit_Bechardas_Doshi_012016.pdf
Publication Year1987
Total Pages9
LanguageEnglish
ClassificationArticle & Literature
File Size750 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy