SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ 50 T.S. Nandi (12) यथा [अ]ब्राह्मण इत्यादौ उत्तरपदसंब- (12)-अब्राह्मण इत्यादी इतरसंबन्धिनो नमः न्धिनो नवः समासे ब्राह्मणप्रतियोगिकाऽन्योन्यासा(भा)- समासे ब्राह्मणप्रतियोगिकान्योन्याभावाप्रतिपत्तावभावस्य वय(स्य) प्रतिपत्तावभावस्य विशेषणत्वेन विधेयत्वाप्रति- विशेषणत्वेन विधेयत्वाप्रतिपत्तेः । तथा चोक्तम्पत्तिः । तदुक्तम-"प्रधानत्वं विधेर्यत्र प्रतिषेधेप्रधा- "प्रधानत्वं विधेर्यत्र प्रतिषेधेप्रधानता। नता । पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ् ॥” इति । पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नन ॥” इति । निषेधप्राधान्ये समा[सा]भावं दृष्टान्तयति निषेधप्राधान्ये समासाभावं दृष्टान्तयति यथेति ।(P. 216) (13) अत्रोपश्लोकेन विरोधिनः कुकर्ममित्रत्वस्य (13) कुकार्यमित्यत्र तस्य प्रतीतिरित्यर्थः, अत्रोपप्रतीतिः । समासावयवस्य नत्रो निन्दायत्वम् । तदुक्तम्- श्लाकनविरोधिनः समासावयस्य नो निंदार्थत्वात् । "तत्सादश्यं वदन्यत्वं तदल्पत्वं विरोधिता । यदुक्तम्-etc. (P.218) अप्राशस्त्यमभावश्च नार्थाः षटप्रकीर्तिताः" । इति । This presents faulty reading. Guna ratna reads better. (14) तदुक्तम् नरसिंहपुराणे-शक्तित्वाल्लोक (14) तदुक्तं नृसिंहपुराणे-"शक्तित्वाल्लोकमातृत्वादम्बिकेति भविष्यतीति । मातृत्वादम्बिका त्वं भविष्यसीति ।" (P. 220) (15) टीकाकारोऽप्याह-अयमभिसन्धिः यत्र (15) The टीकाकारः is the author of the न्यक्कारत्वं विधीयते तत्रानूद्य विधेयपौर्वापर्योपादानेनैव Sa. bo.-We have :तथा प्रतिपत्तिः। तदुक्तम् अयं रिपुसम्बन्धस्तत्र न्यक्कारत्वं विधीयते । तत्रान"यच्छब्दयोगः वाच(प्राथ)म्यं सिद्धत्वं चाभ्यभू(नु)द्यना। यविधेययोः पौर्वापर्योपादानेनैव तथा प्रतिपत्तिः । तच्छब्दयोग औत्तय साध्यत्वं च विधेयता।" इति । तदुक्तम्-“यच्छन्दयोगः ... ... etc." इति । [भद्रवातिकम. (P. 226) Our corrections follow the Sa. bo. (18) अयं तु समासगतत्वेन पददोष एव प्रसङ्गा प्रसङ्गा (16) अयं तु समासगतत्वेन पददोष एव प्रसङ्गादुक्तो न वाक्यदोषः, मिथ्यामहिमत्ववदिति टीकाकृतः । दुक्तो न वाक्यदोषः । मिथ्यामहिमत्ववदिति टीकाकृतः । प्रणयन्ति । (P. 227) ___Gunaratna has added 'प्रणयन्ति'. (19) तथाहि, अनुजे आर्यसंबन्धं विधायानौचित्य- (19) तथाहि । अनुजे आर्यसंबन्धं विधाय कारित्वाभावो विधीयते । यत्रार्य(य) सम्बन्धस्तत्रा(त्र) अनौचित्यकारित्वाभावो विधीयते । यत्रायं संबन्धस्तत्र [नानौचित्यमितिविहितविधेयत्वं विवक्षितम् । नानौचित्यमिति विहितविधेयत्वं विवक्षितम । (P.:234) Our corrections follow this. (20) अत्र विरोधिनं शान्तनु(मु)पमद्या(क्रम्य) (20) अत्र विरोधिनं शान्तमुपक्रम्य स्वविश्रान्तस्य [स्व] विश्रान्तस्य शृङ्गारस्यात्यन्तमधुरत्वेन क्षुद्रापका- शूङ्गारस्यात्यन्तमधुरत्वेन क्षुद्रापचारस्याप्यसहतया रस्याप्यसहतया पदैकदेशश्रुतिकठो(टो)रप्यपकर्षतेत्याह, पदेशश्रतिकटत्वस्याप्यपकर्षतेत्याह त्वादिति । स्वादिति । (P. 235) corrections follow this. But Gunaratna has 7319617 which reads better than Sarabodhini's 'क्षुद्रापचार'. Again the S. D. has 'safaract:' for Sa. bo's श्रुतिकटुत्वस्य. Here also, S. D. reads better. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.250290
Book TitleSardipika and the Sarabodhini
Original Sutra AuthorN/A
AuthorT S Nandi
PublisherZ_Aspect_of_Jainology_Part_2_Pundit_Bechardas_Doshi_012016.pdf
Publication Year1987
Total Pages9
LanguageEnglish
ClassificationArticle & Literature
File Size750 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy