Book Title: Sarasvatikanthabharanam
Author(s): Dhareshvar Bhojdev, Kedarnath Sharma, Vasudev L Shastri
Publisher: Pandurang Jawaji

View full book text
Previous | Next

Page 16
________________ ॥श्रीः // परमारवंश्यो भोजदेवः। परमारवंश्यानां प्राचीनशिलालेखादिभिः, परिमलापरनामधेयपद्मगुप्तरचितानक्साहसाङ्कचरितात् काव्याच्चैवं ज्ञायते यदेतद्वंशीयमूलपुरुषो वासिष्ठादग्निकुण्डादर्बुदाचलपर्वते प्रादुरासीदिति / सरस्वतीकण्ठाभरणेऽपि नायकगुणेषु पुंसो महाकुलीनत्वोदाहरणे श्रीभोजदेवः 'खवंशोत्पत्तिमेवमुल्लिलेख 'वासिष्ठैः सुकृतोद्भवोऽध्वरशतैरस्त्यग्निकुण्डोद्भवो भूपालः परमार इत्यधिपतिः सप्ताब्धिकाञ्चेर्भुवः / अद्याप्यद्भुतहर्षगद्दगिरो गायन्ति यस्योद्भटं विश्वामित्रजयोर्जितस्य भुजयोर्विस्फूर्जितं गुर्जराः॥' सोऽयं परमारवंशोऽग्निकुलत्वेनात्मानं ख्यापयति / परमाराः, प्रतीहाराः, चालुक्याः, चाहमानाश्चेति चतुर्विधाः क्षत्रिया नानाशाखासु विभक्ताः खमग्निवंशोद्भवं मन्यन्ते / यद्यपि परमाराणीमेवाग्निवंशोद्भवत्वं सिध्यति यतो विविधेषु शिलालेखेषु चालुक्यादीनां सूर्यवंशोद्भवत्वं वर्णितम् / तथापि पृथ्वीराजरासोनाम्नि डिङ्गलाख्यभाषाग्रन्थे चतुर्विधा अप्येते क्षत्रिया अग्निवंश्यत्वेन वर्णितास्तथैवाधुना प्रसिद्धाश्च / 1. 'भरत्यूर्वीध्रः प्रतीच्यां हिमगिरितनयः सिद्धदाम्पत्यसिद्धः - स्थानं च ज्ञानभाजामभिमतफलदोऽखर्वितः सोऽर्बुदाख्यः / विश्वामित्रो वसिष्ठादहरत बलतो यत्र गां तत्रभावा जज्ञे वीरोऽग्निकुण्डाद्रिपुबलनिधनं यश्चकारक एवं // . मारयित्वा परान् धेनुमानिन्ये स ततो मुनिः / उवाच परमाराख्यः पार्थिवेन्द्रो भविष्यसि / ' एपिमाफियाइण्डिकाप्रथमपुटके पक्षमभागः-उदयपुरमशतिः। 2. नवसाहसाचरितकाम्येऽप्येकादशे सर्गे- .

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 894