Book Title: Samayasara
Author(s): Kundkundacharya, Hiralal Jain, A N Upadhye
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 358
________________ CHAPTER X nanamadhammo na havadi jamha adhammo na yāņae kimci tamha annam nānam annamadhammain jinā vinti ( 399 ) ज्ञानमधर्मो न भवति यस्मात् अधर्मो जानाति किंचित् । तस्मादन्यज्ज्ञानमन्यमधर्मं बिना वदन्ति ॥ ३९९॥ 399. The principle of Rest is not knowledge, because the principle of Rest knows not anything. Therefore the Jinas have said that knowledge is entirely different from the principle of rest. कालो णाणं ण हवइ जम्हा कालो ण याणए किंचि । तम्हा अण्णं णाणं अण्णं कालं जिणा विति ॥ ४०० ॥ Jain Education International kālo ṇānam na havai jamhā kālo na yāṇae kimci tamhā anņain nānam anņain kālan jinā vimti (400) कालो ज्ञानं न भवति यस्मात्कालो न जानाति किंचित् । तस्मादन्यज्ज्ञानमन्यं कालं जिना वदन्ति ॥ ४००॥ 400. Time is not knowledge, because time knows not anything. Therefore the Jinas have said that knowledge is entirely different from time. आयासंपि ण णाणं जम्हायासं ण याणए किचि । तम्हा आयासं अण्णं णाणं अण्णं जिणा विति ॥ ४०१ ॥ 229 āyāsampi ṇā ṇāṇāṁ jamhāyāsaṁ ṇa yāṇae kimci tamhā āyāsain anņain nānani annani jinā vimti (401) आकाशमपि न ज्ञानं यस्मादाकाशं न जानाति किंचित् । तस्मादन्याकाशमन्यज्ज्ञानं निना वदन्ति ॥ ४०१॥ 401. Space is not knowledge, because space knows not anything. Therefore the Jinas have said that knowledge is entirely different from space. णाज्भवसाणं गाणं अज्झवसाणं अचेदणं जम्हा । तम्हा अण्णं गाणं अज्झवसाणं तहा अण्णं ॥ ४०२ ॥ ṇājjhavasāṇam ṇāņam ajjhavasāṇam acedaṇam jamhā tamha anņain nānam ajjhavasānar taha annam (402) नाध्यवसानं ज्ञानमध्यवसानमचेतनं यस्मात् । तस्मादन्यज्ज्ञानमध्यवसानं तथान्यत् ॥ ४०२ ॥ 402. Effort is not knowledge, because, effort knows not anything. Therefore knowledge is one thing and effort quite another. For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370