Book Title: Samavasaran Stotra Author(s): Arvindsuri Publisher: ZZ_Anusandhan View full book textPage 3
________________ 29 ज्योति: पतीनां भुवनाधिपानां, सद्व्यन्तराणां च विलासवत्यः । त्रयोऽपि ते देववरास्ततोऽपि, वैमानिका मर्त्यवराः स्त्रियश्च ॥२०॥ तिर्यग्वराः सिंहमृगाहिबभ्रु-मुख्याः प्रशान्त द्वितीयेऽथ वप्रे। संत्यक्तवैरा भगवद्वचांसि, पपुः कणेहत्यकृतोद्मवक्त्राः ॥२१।। यानानि वप्रे तृतीये बभूवु नियंत्रणा नो विकथाभयं न । न मत्सरस्तत्र परस्परेणाऽभवज्जिनेन्द्रस्य कट प्रभावः ।।२२।। आसन् प्रतिद्वारमिहावलम्बि ध्वजानि चञ्चन्मणितोरणानि । पंचालिका मङ्गलकानि चाष्टौ, सत्पूर्णकुम्भा वरधूपघट्य : ।।२३।। माणिक्यवप्रे प्रतिहारूप: सौधर्मनाथो वनजाधिपश्च । द्वारेऽवतस्थे भुवनाधिपोऽथ ज्योति:पतिस्ते तु विचित्रवर्णाः ।।२४।। सौवर्णवप्रे विजया जया च, जिताभिधानाऽप्यपराजिता च । द्वारस्थिताः शस्त्रकरास्तथैता: दौवारिकत्वं विदधुर्जिनस्य ।।२५।। वप्रे बहिस्तुंबरनामदेवः खट्वांगनामा पुरुषोऽस्ति माली। एते प्रतिद्वारमुदात्तदंडाः क्रमाज्जटामंडितमौलयोऽस्थुः ॥२६॥ मणीमयच्छन्दक एव आसीदीशानकोणे जिनविश्रमाय । माणिक्यवप्रस्य बहि; सुरौधैर्विनिर्मितः किं नु निजैर्महोभिः ॥२७॥ सद्देशनासानिवृत्तरूपे, बहिस्थवप्रस्य किल प्रदेशे । द्वे द्वे भवेतां वरपुष्करिण्यौ, कोणेषु चैका चतुरस्रके स्यात् ।।२८॥ गायन्ति नृत्यन्ति च देवसंघा जिनेन्द्रसंदर्शनतोऽतिहष्टाः । प्रमोदमन्तःस्थमनासवन्तो, धर्तुं विमुञ्चन्ति च सिंहनादान् ॥२९॥ इन्द्रादिक: कोपि महद्धिकोऽथ समेति देवो यदि भक्तियुक्तः । सर्वं तदैकः कुरुते स यद्वा भक्तेः प्रभुत्वस्य च किं न साध्यम् ।।३०। अजातपूर्वः किल यत्र यत्र, महद्धिक: कोपि समेति देवः । इदं पुनस्तत्र भवेदवश्यं, सुप्रातिहार्याणि निरंतरं स्युः ॥३१॥ जगच्चमत्कारकरैश्चतुस्त्रिंशताभिरामातिशयैः समग्रैः । निर्वाणमार्ग प्रथयन् जनानां चिरं जगत्यां जयतात् जिनेन्द्रः ॥३२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4