Book Title: Samarpan Dedication Badi Diksha of Sadhvi Sanghmitraji
Author(s): JAINA Education Committee
Publisher: Veerayatan

Previous | Next

Page 35
________________ dhūvanetti vamane ya vatthīkamma vireyane || asjane dastavane ya gāyābhamgavibhūsane || 9 || savvameyamaņāiņmam niggamthāņa mahesiņam | saṁjamammi ya juttānas lahubhūyavihāriņaṁ || 10 || pamcāsavaparinnāyā tiguttā chasu samjayā | pascaniggahaņā dhīrā niggamthā ujjudaṁsiņo || 11 || āyāvayamti gimhesu hemaṁtesu avāudā|| vāsāsu padisamlīņā samjayā susamāhiyā || 12 || parīsahariūdaṁtā dhuyamohā jiiṁdiyā || savvadukkhappahīṇatthā pakkamaṁti mahesiņo || 13 || dukkarāiṁ karettāmaṁ dussahāim sahettu ya keittha karettāmaṁ dussahāiṁ sahettu ya keittha devaloesu kei sijjhaṁti nīrayā || 14 ||| khavittā puwakammāim samjamena tavena ya siddhimaggamanupattā tāino parinivvudā || 15 ||| -tti bemi || One should not speak unless asked to do so. One should not disturb others in conversation. One should not back-bite and indulge in fraudulent untruth. Mahavira (Dasavaikalika, 8/46) Do all the good you can, by all the means you can, in all the ways you can, in all the places you can, at all the times you can, to all the people you can, as long as ever you can. - John Wesley SAMARPAN- DEDICATION

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50