Book Title: Samarpan Dedication Badi Diksha of Sadhvi Sanghmitraji
Author(s): JAINA Education Committee
Publisher: Veerayatan

Previous | Next

Page 38
________________ jayā mumde bhavittānas pavvaje anagāriyaṁ | tayā samvaramukkittham dhammam phāse aņuttaram || 19 || jayā saṁvaramukkitthaṁ dhammaṁ phāse aṇuttaram tayā dhunaj kammarayaṁ abohikalusaṁ kadaṁ || 20 || jayā dhunaj kammarayaṁ abohikalusaṁ kadaṁ || tayā savvattagań nāņaṁ daṁsaņaṁ cābhigacchai || 21 || jayā savvattagań nāmaṁ daṁsanaṁ cābhigacchai | tayā logamalogaṁ ca jiņo jāņai kevali || 22 || jayā logamalogam ca jiņo jāņai kevali || tayā joga niruṁbhittā selesi padivajjai || 23 ||| jayā joge niruñbhittā selesiṁ padivajjai | tayā kammaṁ khavittāṇam siddhaiṁ gacchai nīrao || 24 || jayā kammaṁ khavittāmas siddhaiṁ gacchai nīrao | tayā logamatthayattho siddho havai sāsao || 25 || suhasāyagassa samaņassa sāyāulagassa nigāmasāissa | uccholaņāpahoissa dulahā suggai tārisagassa || 26 || tavoguņapahāṇassa ujjumai khaṁtisaṁjamarayassa | parīsahe jiņaṁtassa sulahā suggai tārisagassa || 27 || pacchāvi te payāyā khippaṁ gacchanti amarabhavaņāiṁ | jesiṁ pio tavo saṁjamo ya khantī ya bambhaceraṁ ca || 28 || icceyaṁ chajjīvaniyaṁ sammadditthi sayā jae | dulahań labhittu sāmannaṁ kammuņā na virāhejjāsi || 29 || -tti bemi || Sympathy for the lowest animals is one of the noblest virtues with which man is endowed. Charles Robert Darwin SAMARPAN- DEDICATION

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50