Book Title: Samarangana Sutra Dhara Part 2
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library
View full book text
________________
३००.
समराङ्गणसूत्रधारे
मन्मथमदेन युक्ता स्पर्शरसोन्मीलिताक्षपुयुग्मा ।
(तरु) सुखानन्दयुता (सकुचिता नाम दृष्टि (राखता । २ ॥ निर्विका (1) कचित् तावन्नासिकाग्रावलोकिनी । योगि (नी) नाम सा दृष्टिस्तच्चे चित्तस्य योजनात् ॥ २४ ॥ अर्धसतोच (र) पुटा किञ्चित् संरुद्धतारका । मन्दसञ्चारिणी साखा शोके दीनाभिधीयते ॥ २५ ॥ संस्थिते तारके यस्याः स्थिरा विकसिता तथा ।
मुरिती दृष्टा दृष्टिरुत्साहसम्भवा || २६ ॥ म्लान पुटपक्ष्मा या शिथिला मन्दचारिणी । (काम) प्रविष्टतारा च विद्दला (तोमला?) स्मृता ॥ २७ ॥
चला स्थिरा किञ्चिदुत्ताना तिर्यगायता । मू ( हाढा) चकिततारा च शङ्किता दृष्टिरिष्यते ॥ २८ ॥ आनिकुञ्चितपक्ष्मा या पुटैराकुञ्चितस्तता तथा । ( सत्रिजन्त + १) तारा च कुञ्चिता दृष्टिरुच्यते ॥ २९ ॥ लम्बिता ( ) पु (राटा) + + तिर्यक्षेक्षणा शनैः । निगूढा गूढतारा व जिल्ह्मा दृष्टिरुदाहृता || २० | ऋजुतारा (राजः ऋजु) पुटा प्रसन्ना रागवर्जिता । त्यक्तादरा च विषये मध्यस्था दृष्टिरुच्यते ॥ ३१ ॥
समतारा समपुटा समग्रूरविकारिणी । (उपगारा ? ) विहीना च स्थिरा दृष्टिः प्रकीर्तिता ॥ ३२ ॥ हस्तेन सूचयन्नर्थं दृष्ट्या च प्रतिपादयन् । सजीव इति दृश्येत सर्वाभिनयदर्शनात् ॥ ३३ ॥
आङ्गिके चैत्र चित्रे +++ साधनमुच्यते । (भवेदत्रादत?) स्तस्मादनयोचित्रमाश्रितम् || ३४ ॥
१, 'सुरत' इति स्यात् । २. 'नाम सा' इति स्यात् ।
"Aho Shrut Gyanam"
दृष्टिः ॥

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364