Book Title: Samarangana Sutra Dhara Part 2
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 334
________________ पताकादिचतुष्पष्टिहस्तलक्षणं नाम व्यशीतितमोऽध्यायः । १०३ पार्श्वस्थेन पताकेन (पाण्यङ्गद्वितयेन तु । अधिकस्थेन पताकेनः) पाण्यब्जद्वितयेन तु ॥ २२ ॥ अधिकारिमुखे(?) वायोः कुर्यादभिन(न्द?)यं ततः । नतोत्त + शिरास्तेन (द्विहित भ्रकुटिमानके?) ॥ २३ ॥ वेलामुर्वी च मतिमान् पाणियुग्मेन दर्शयेत् । पुरःस्थितेन वामेन दक्षिणेन तु पाणिना ।। २४ ।। (तसृष्टेः) सर्पता स्तोकमुद्वाहितशिरा न(रार)। वेगं प्रदर्शयेनित्यमविकारि दधन्मुखम् ॥ २५ ।। (इत्युधेनुश्व:) चलता हस्तयोतियेन तु । मूर्धा तदनुगेनैव तथैव विकृताननः ॥ २६ ॥ क्षोभस्या(भि)नयं कुर्याद्धस्ताभिनयकोविदः । (उधस्तृधो मुखेनावः यतन्परार्थतापि च?) ।। २७ ॥ पताकेनाभिनेतव्यो विधाय भ्रकुटिं मना । पार्थव्यवस्थितेनोर्ध्व चलदगुलिना मुहुः ॥ २८ ॥ उत्साहनं विधातव्य(त्तप्य?)(च) शिरोधराम् । तिर्यग्विष्फार्यमाणेन प्रभूतमभिनिर्दिशेत् ॥ २९ ॥ महतोऽभिनयः कार्यः पार्थयोरूर्ध्वसर्पिणा । भ्रान्तेनोत्तानिते(चानिकृतास्येन सिंहाजनम् ॥ ३० ॥ रूपयेदुच्चमुच्चेन पताकेनैव पाणिना । इतस्ततः प्रचलता दर्शयेत् पुष्कराहतिम् ॥ ३१॥ (सत्ताक्षपेण वक्त्रेण चलय + मुखेन च)। स्थितेन पायोस्तिर्यग् रिच्यमानेन दर्शयेत् ॥ ३२ ॥ पक्षोत्क्षेपक्रियां नित्यं वक्त्रेण विकृतेन च । उत्तानितेन वामेन विधृतेनेतरेण तु ॥३३॥ १. 'अविकारिमुखो' इति स्यात् । २. नाट्यशास्त्रे पताकहस्तकमनिरूपणप्रसने 'वायूमिवेगवेलाक्षोभे त्यादिदर्शनादत्र 'वेलामूर्मिमिति पान्नं भाति। ३. 'मुभम्य' इति स्यात् । ४. 'नाविकतास्येन महाजनम्' इति स्यात् ।। "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364