SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ पताकादिचतुष्पष्टिहस्तलक्षणं नाम व्यशीतितमोऽध्यायः । १०३ पार्श्वस्थेन पताकेन (पाण्यङ्गद्वितयेन तु । अधिकस्थेन पताकेनः) पाण्यब्जद्वितयेन तु ॥ २२ ॥ अधिकारिमुखे(?) वायोः कुर्यादभिन(न्द?)यं ततः । नतोत्त + शिरास्तेन (द्विहित भ्रकुटिमानके?) ॥ २३ ॥ वेलामुर्वी च मतिमान् पाणियुग्मेन दर्शयेत् । पुरःस्थितेन वामेन दक्षिणेन तु पाणिना ।। २४ ।। (तसृष्टेः) सर्पता स्तोकमुद्वाहितशिरा न(रार)। वेगं प्रदर्शयेनित्यमविकारि दधन्मुखम् ॥ २५ ।। (इत्युधेनुश्व:) चलता हस्तयोतियेन तु । मूर्धा तदनुगेनैव तथैव विकृताननः ॥ २६ ॥ क्षोभस्या(भि)नयं कुर्याद्धस्ताभिनयकोविदः । (उधस्तृधो मुखेनावः यतन्परार्थतापि च?) ।। २७ ॥ पताकेनाभिनेतव्यो विधाय भ्रकुटिं मना । पार्थव्यवस्थितेनोर्ध्व चलदगुलिना मुहुः ॥ २८ ॥ उत्साहनं विधातव्य(त्तप्य?)(च) शिरोधराम् । तिर्यग्विष्फार्यमाणेन प्रभूतमभिनिर्दिशेत् ॥ २९ ॥ महतोऽभिनयः कार्यः पार्थयोरूर्ध्वसर्पिणा । भ्रान्तेनोत्तानिते(चानिकृतास्येन सिंहाजनम् ॥ ३० ॥ रूपयेदुच्चमुच्चेन पताकेनैव पाणिना । इतस्ततः प्रचलता दर्शयेत् पुष्कराहतिम् ॥ ३१॥ (सत्ताक्षपेण वक्त्रेण चलय + मुखेन च)। स्थितेन पायोस्तिर्यग् रिच्यमानेन दर्शयेत् ॥ ३२ ॥ पक्षोत्क्षेपक्रियां नित्यं वक्त्रेण विकृतेन च । उत्तानितेन वामेन विधृतेनेतरेण तु ॥३३॥ १. 'अविकारिमुखो' इति स्यात् । २. नाट्यशास्त्रे पताकहस्तकमनिरूपणप्रसने 'वायूमिवेगवेलाक्षोभे त्यादिदर्शनादत्र 'वेलामूर्मिमिति पान्नं भाति। ३. 'मुभम्य' इति स्यात् । ४. 'नाविकतास्येन महाजनम्' इति स्यात् ।। "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy