SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३०२ समराङ्गणसूत्रधारे तथैवा विकृतास्येन भालस्थः किञ्चित् विचलितः करः (१) । पता कस्फोरिताक्षेण भ्रुकुटीकुचितभ्रुवा ॥ ९ ॥ कार्योऽहमिति गर्वः स्याच्चित्रशास्त्रविशारदैः । अर्थेषु वक्ष्यमाणेषु संयुतं चैनमाचरेत् ॥ १० ॥ द्वितीय हस्तयुक्तो यः स हस्तः संयुतः स्मृतः । (तत्रासूपणाचामः पुरतो क्षिणतः पुनः १) ॥ ११ ॥ ऊर्ध्व प्रसर्प्य कर्तव्यः प्रचलद्विरला (गुलिः) | विदध्यादित्थमेवो (क्तोक्तं) वर्षधारानिरूपणम् ) ॥ १२ ॥ (विधायितं तौ तावमच्छन्तौ च ) दर्शयेत् । पुष्पवृष्टिप्रपतने प्रचलद्विरलाङ्गुलिः || १३ | कार्य हस्तद्वयं व त्रयोऽप्यत्राधिकारिघः (१) । (तैत्र?) + + चोत्तानं विधाय स्वस्तिकं बुधः ॥ १४ ॥ कुर्वाणो विच्युतिं तस्य पल्वलं सम्प्रदर्शयेत् । पुष्पोपहारं (सप्पणिः) ये चार्था भूतलस्थिता (:) || १५ ।। तानुन्नमितवामभूः किञ्चिदुद्वाहय (ज्ञिः ञ्छि) रः । तादृशं हस्तयुग्मं तु कुर्यादविकृताननः || १६ || अधोमुखं (च) तेनैव कर्तव्या (माघ)टना मिथः । संवृतं वा (थ) विश्लिष्टं ताः ++++++ ॥ १७ ॥ दर्शनीयं च वदनमस्मिन्नविकृतं सदा । (यो ? पाल्यं छ (तन ?न च) कर्तव्यं ( शल्कशे परस्पराः ।। १८ ।। किञ्चिद्विनतमूर्धा च विधायाधोमुखाँ तलौ । निविडं निविडे (मै? नैव) निर्विकारमुखाम्बु (जा?जः) ॥ १९ ॥ उरसोऽग्रे तथोर्ध्वेन परावृत्ते च हस्तयोः । युगलेन मन (सा?शू शक्तिं प्रयत्नेन प्रदर्शयेत् ॥ २० ॥ गोप्यं वामेन गुप्तेन किञ्चिद्विनतमस्तकः । किञ्चिदाकुञ्चितां वामां श्रुत्रं कृत्वा प्रदर्शयेत् ॥ २१ ॥ १. 'संसकेन परस्परम्' इति स्यात् । " Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy