SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ पताकादिचतुष्षष्टिहस्तलक्षणं नाम त्र्यशीतितमोऽध्यायः ३०१ प्रोक्तं रसानामिदमत्र लक्ष्म दृशां च संक्षिप्ततया तदे ( त्ये त्) । (विज्ञेयचित्रा लिखनान्तराणां?) न संशयं याति मनः कदाचित् ॥ इति महाराज धिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे रसदृष्टिलक्षणाध्यायो ना (मैकाम व्यशीतितमः ॥ -:0: अथ पताकादिचतुष्षष्टिहस्तलक्षणं नाम त्र्यशीतितमोऽध्यायः 60 -*****-0----- चतुःषष्टिरिहेदानी हस्तानामभिधीयते । लक्षणं विनि (योग) योगायोगविभागतः ॥ १ ॥ पताकपिताकच तृतीयः कर्तरीमुखः । अर्धचन्द्रस्तथारालः शुकतुण्डस्तथापरः || २ | मुष्टिश्व शिखरचैव कपित्थः खटकामुखः । सूच्या (स्या स्यः) पद्म) कोशाहि (शि) रसों मृगशीर्षकः ॥ ३ ॥ काङ्गलपद्मकोलच (?) चतुरो भ्रमरस्तथा । इंसास्यो हंसपक्षश्च सन्देशमुकुला (वैदि?) || ४ ॥ ऊर्णनाभस्ताम्रचूढ इत्येषा चतुरन्त्रिता । हस्तानां विंशतिस्तेषां लक्षणं कर्म चोच्यते ।। ५ ॥ प्रसारिताग्राः सहिता यस्याङ्गुल्यो भवन्ति हि । कुञ्चितश्च तथाङ्गुष्ठः सपताक इति स्मृतः ॥ ६॥ उत्क्षिप्तेन (शिरो या + त्पाणिनां मेरसा) पुनः । तेन वामतः किञ्चिद् भ्रकुटीकुटिल च ॥ ७ ॥ तोकविष्फारिताक्षेण प्रहारमभिनिर्दिशेत् । प्रतापनं तथोद्भूतो (नरे सोग्रतेन चः) ॥ ८ ॥ ७ १. 'विज्ञाय चित्रं लिखतां नराणां' इति स्यात् । २. 'कालकालपदाचे 'ति लक्षणदृष्टपाठानुरोधात् पठ्यम् । २. 'वपि' इति स्यात् । "Aho Shrut Gyanam"
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy