SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ३००. समराङ्गणसूत्रधारे मन्मथमदेन युक्ता स्पर्शरसोन्मीलिताक्षपुयुग्मा । (तरु) सुखानन्दयुता (सकुचिता नाम दृष्टि (राखता । २ ॥ निर्विका (1) कचित् तावन्नासिकाग्रावलोकिनी । योगि (नी) नाम सा दृष्टिस्तच्चे चित्तस्य योजनात् ॥ २४ ॥ अर्धसतोच (र) पुटा किञ्चित् संरुद्धतारका । मन्दसञ्चारिणी साखा शोके दीनाभिधीयते ॥ २५ ॥ संस्थिते तारके यस्याः स्थिरा विकसिता तथा । मुरिती दृष्टा दृष्टिरुत्साहसम्भवा || २६ ॥ म्लान पुटपक्ष्मा या शिथिला मन्दचारिणी । (काम) प्रविष्टतारा च विद्दला (तोमला?) स्मृता ॥ २७ ॥ चला स्थिरा किञ्चिदुत्ताना तिर्यगायता । मू ( हाढा) चकिततारा च शङ्किता दृष्टिरिष्यते ॥ २८ ॥ आनिकुञ्चितपक्ष्मा या पुटैराकुञ्चितस्तता तथा । ( सत्रिजन्त + १) तारा च कुञ्चिता दृष्टिरुच्यते ॥ २९ ॥ लम्बिता ( ) पु (राटा) + + तिर्यक्षेक्षणा शनैः । निगूढा गूढतारा व जिल्ह्मा दृष्टिरुदाहृता || २० | ऋजुतारा (राजः ऋजु) पुटा प्रसन्ना रागवर्जिता । त्यक्तादरा च विषये मध्यस्था दृष्टिरुच्यते ॥ ३१ ॥ समतारा समपुटा समग्रूरविकारिणी । (उपगारा ? ) विहीना च स्थिरा दृष्टिः प्रकीर्तिता ॥ ३२ ॥ हस्तेन सूचयन्नर्थं दृष्ट्या च प्रतिपादयन् । सजीव इति दृश्येत सर्वाभिनयदर्शनात् ॥ ३३ ॥ आङ्गिके चैत्र चित्रे +++ साधनमुच्यते । (भवेदत्रादत?) स्तस्मादनयोचित्रमाश्रितम् || ३४ ॥ १, 'सुरत' इति स्यात् । २. 'नाम सा' इति स्यात् । "Aho Shrut Gyanam" दृष्टिः ॥
SR No.009669
Book TitleSamarangana Sutra Dhara Part 2
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1925
Total Pages364
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy