Book Title: Sabhashya Tattvarthadhigam Sutra me Pratyaksha Praman
Author(s): Shreeprakash Pandey
Publisher: Z_Yatindrasuri_Diksha_Shatabdi_Smarak_Granth_012036.pdf
View full book text ________________
चतीन्द्रसूरि स्मारकग्रन्थ - जैन दर्शन (३३) वही, १/११
(४८) प्रमाण-नय-तत्त्वालोक, अनुवादक पं. शोभाचंद्र भारिल्ल, (३४) न्यायदर्शनम् (वात्स्यायनभाष्य), सम्पा. आचार्य ढुंढिराज
न्यायतीर्थ, आत्मजागृति कार्यालय, ब्यावर १९४२, २.२ शास्त्री, चौखंभा संस्कृत संस्थान, वाराणसी वि.सं. २०३९, (४९) प्रमाणमीमांसा, हेमचन्द्राचार्य, सम्पा. जिनविजयजी, सिंधी जैन १/१/३.
ज्ञानपीठ, अहमदाबाद, कलकत्ता १९३९, १/१/१३. (३५) इंद्रियार्थसन्निकर्षोत्पत्रं ज्ञान...प्रत्यक्षम्। न्यायदर्शनम् १/ (५०) (अ) प्रमाणान्तरमपेक्षते इत्येकं वैशद्यलक्षणम्। इदन्तया १/४
प्रतिभासो वा इति इदन्तया विशेषनिष्ठतया यः प्रतिभासः (३६) (अ) सर्वार्थसिद्धि १/१२
सम्यगर्थनिर्णयस्य सोऽपि वैशद्यम्-- (ब) 'जीवो अक्खो अत्थव्वावणभोयण गणण्णिओ जेण' प्रमाणमीमांसा १/१/१४ विशेषावश्यक भाष्य सम्पा. पं. दलसुख मालवणिया एवं (ब) तत्त्वार्थाधिः। १/२८ पं. बेचरदास दोसी, ला.द.मा.सं.वि. मंदिर, अहमदाबाद (५१) द्विविधोऽवधिः। सभाष्य तत्त्वार्थाधिगमसूत्र १/२१ १९६८, पृ.८९
(५२) नारकाणां देवानां च यथात्वं भवप्रत्ययमवधिज्ञानं (स) तथा च भगवान भद्रबाहु जीवो अक्खो तं पई जं वट्टइ तं तु भवति।वही १/२२ होइपच्चक्खं न्यायावतार टि.पृ. ९५.
(५३) वही १/२२ (द) अक्ष्णोति व्याप्नोति जानाति वेति अक्ष आत्मा। (५४) यथास्वं भवप्रत्ययमवधिज्ञानं भवति। वही १/२२ तत्त्वार्थवार्तिक १/१२
(५५) देवानामपि यद् यस्य सम्भवति तच्च यथास्वमिति विज्ञेयम् (३७) सर्वार्थसिद्धि- १/१२
भवप्रत्ययं भवकारणं अधोऽधो विस्तृतविषयमवधिज्ञानं (३८) वही १/१२
भवति। तत्त्वार्थाधिगमसूत्र पर सिद्धर्षिटीका-सेठ देवचंद (३९) सभाष्य तत्त्वार्थाधिगमसूत्र १/१२
लालभाई जैन पुस्तकोद्धार ग्रंथांक ६७- बंबई १९२६, (४०) न्यायावतार-कारिका-४
भाग-१, १/२२, पृ. ९६ (४१) न्यायावतारविवृत्ति ४, पृ. ३
(५६) तत्त्वार्थाधिगमसूत्र १/३२ (४२) इंद्रियानिन्द्रियानपेक्षमतीतव्यभिचारं साकारग्रहणं प्रत्यक्षम्।
(५७) शेषाणमिति नारक देवेभ्यः शेषाणां तिर्यग्योनिजानां मनुष्याणां तत्त्वार्थवार्तिक, सिंधी जैन ग्रंथमाला, अहमदाबाद,
च। सभाष्य तत्त्वार्थाधिगमसूत्र, १/२३ कलकत्ता १९३९, १/१२
(५८) सर्वार्थसिद्धि १/२२, पृ. ९० (४३) न्यायविनिश्चय, श्लोक-३
(५९) यथोक्त सम्यग्दर्शनादिमित्तसंनिधाने सति शांतक्षीण कर्मणां (४४) लघीयस्त्रय, सम्पा न्यायकुमुदचंद्र, सिंधी जैन ग्रंथमाला,
तस्योपलब्धिर्भवति। वही-१/२२, पृ. ९० अहमदाबाद, कलकत्ता १९३९, ४
(६०) तद्यथा अनानुगामिकं, आनुगामिकं, हीयमानक, वर्धमानकं, (४५) प्रत्यक्षं कल्पनापोडं वेद्यतेऽति परिस्फुटम्। तत्त्वसंग्रह,
अनवस्थितम् अवस्थितमिति. सभाष्यतत्त्वार्थाधि. १/२३ 'कमलशीत, सम्पा. द्वारिकादास शास्त्री, बौद्ध भारती, (६१) सर्वार्थसिद्धि १/२२
वाराणसी प्रथम संस्करण, १९६८, कारिका १२३४. (६२) तत्त्वार्थवार्तिक १/२२ (४६) तच्च ज्ञानरूपवेदनमात्मनः साक्षात्कारि निर्विकल्पं अभ्रांतं (६३) सभाष्यतत्त्वार्थाधि. १/२२
च। ततः प्रत्यक्षं। न्यायबिन्दु, सम्पा. पी.आई. तर्कस, नूतन (६४) वही. १/२२ मुद्रणालय, अकोला १९५२, १/१०
(६५) वही. १/२२ (४७) परीक्षामुख-२-३
(६६) वही. १/२२ saasudridrbaridroidroidroidroinsanilaodindow३७ Hardranitronidanitariandidroidisaoratdadadaudra
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 10 11 12 13