Book Title: Ratnakarsuri Krut Panchvisi Jinprabhsuri Krut Aatmnindashtak Hemchandracharya Krut Aatmgarhastava
Author(s): Ratnakarsuri, Jinprabhsuri, Hemchandracharya
Publisher: Balabhai Kakalbhai

View full book text
Previous | Next

Page 62
________________ (६१) मोहाद्यैः क्रीमयेवाहं,कारितः कपि चापलम्॥४॥ ___शब्दार्थः-कणवारमा आसक्त, कणमां मुक्त, क्षणमां क्रोधी, क्षणमां कमावान, एम मोहा दिए क्रीमामां मारी पासे वानर चेष्टा करावी ॥४॥ ॥गाथा ५ मोना बुटा शब्दोना अर्थ ॥ प्राप्य पामीने । वाक्-वाणी । नाथ हे स्वामि ! अपि पण काय शरीर शिरसि माथा नपर तव तारा कर्मजैः कर्मथीथएलां ज्वालितः बाल्यो संबोधि सम्यक् धर्मने ऽश्चेष्टितै ऽष्कर्मोवमे अनल: अग्नि मनो मन मया में प्राप्यापि तव संबोधि,मनो वाकाय कर्मजैः पुश्यैष्टितैर्मया नाथ, शिरसि ज्वालितो ऽनलः॥५॥ शब्दार्थ:-हे नाथ ! तारा सम्यक् धर्मने पामीने पण मन, वचन अने कायाना व्यापारथी थएलां पुष्कर्मोबमे में (मारा) मांथे अग्नि सलगाव्यो ॥५॥ ॥गाथा ६ ठीना बुटा शब्दोना अर्थ ॥ स्वयि तमे | त्रातरि रहक बतां | यत् जे अपि पण | त्रातारण करनार मोहादि-मोह विगेरे

Loading...

Page Navigation
1 ... 60 61 62 63 64