Book Title: Raivatkadrimandan Nemijin Stotram
Author(s): Amrut Patel
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 5
________________ अनुसन्धान-५६ विपुलवसुधाराज्यं प्राज्यं विपाककटु स्फुटं तदलमिमकैर्नेमे ! भूयस्त्वमेव विभुर्मम // 13 // (हरिणी) इति विलसदनङ्गसङ्गभङ्ग-प्रगुण-समाधिधरो मयाऽभिनूतः / स्फुरदतिशयचारुरत्न रत्ना-कर 'गुरुरेष शिवङ्करोऽस्तु नेमिः // 14 // (पुष्पिताग्रा) पादटीप 1. बीजा ओक 'रत्नाकरगच्छप्रवर्तक' रत्नाकरसूरि पण छे. तेओ वि. 1371 मां समराशाहे शत्रुजयतीर्थ उपर मूळनायक श्री आदिनाथ भगवाननी प्रतिष्ठा करावी त्यारे हता. - जैनसाहित्यनो संक्षिप्त इतिहास (मो. द. देसाई, ई.स. 1933 मुंबइ) पृ. 426-428. 2. प्रस्तुत ताडपत्र 'शान्तिनाथताडपत्रसंग्रह-खम्भातमा क्रमांक ८३मां छे, आगम प्रभाकर मुनि पुण्यविजयजी - खम्भात शां. ता. जैनग्रन्थभण्डार, गायकवाड ओरिएन्टल सिरीझ 135, बरोडा-सन् 1931. 3. वर्षे सिद्धिवियत्-कृशानु-विधुभिः सङ्ख्याकृते श्रेयसे (१२मुं पद्य पूर्वार्ध) निवेशयामास गुरोः पदे च रत्नाकरं सूरिवरं गुरुं यः // 13 // 4. प्रशस्तिरियं कृता लिखिता च श्रीरत्नाकरसूरिभिः // जैन पुस्तक प्रशस्ति सङ्ग्रहः भा. 1, पृ. 30-30 (सिंघी जैन ग्रन्थमाला-१८) सम्पादक : जिनविजयमुनि- मुंबई, इ.वि. 1998). 5. 'नेमिन् : अभिधानचिन्तामणि, परिशिष्ट : जिनदेव (खरतर) प्रणीत 'हेमनाममाला शिलोञ्छ). 6. सरखावो 'अहं च भोगरातिस्स०' दशवैकालिकसूत्र 2.10 गाथानी चूणि : सम्पादक : आगमप्रभाकर मुनिश्री पुण्यविजय म.सा., प्राकृतग्रन्थ परिषद्-१७, अमदावाद, सं.

Loading...

Page Navigation
1 ... 3 4 5