Book Title: Purusharth siddhi upay
Author(s): Amrutchandracharya, 
Publisher: Vitrag Sat Sahitya Trust Bhavnagar

View full book text
Previous | Next

Page 194
________________ Version 001: remember to check http://www.AtmaDharma.com for updates પરિશિષ્ટ-૧ પુરુષાર્થસિદ્ધિ-ઉપાયના શ્લોકોની વર્ણાનુક્રમણિકા श्लोक पृष्ठ ३०-३३ ६८-६३ ६७-६३ १९३-१४७ अ अक्रमकथनेन यतः अतिचाराः सम्यक्त्वे अतिसंक्षेपाद द्विविध: अत्यन्तनिशतिधारं अथ निश्चित्तसचित्तौ अनवेक्षिताप्रमार्जित अध्रुवमशरणमेकत्व अनवरतमहिंसायां अनुसरतां पदमेतत् अबुधस्य बोधनार्थं | अप्रादुर्भावः खलु अभिमानभयजुगुप्सा | अमृतत्वहेतुभूतं अरतिकरं भीतिकरं अर्कालोकेन विना अर्था नाम य एते प्राणा अवबुध्य हिंस्यहिंसक अनशनमवमौदर्य अवितीर्णस्य ग्रहणं अविधायापि हि हिंसा अविरुद्धा अपि भोगा अष्टावनिष्टदुस्तर असदपि हि वस्तुरूपं असमग्रं भावयतो असमर्था ये कर्तुं असिधेनुहुताशन अस्ति पुरुषश्चिदात्मा आ आत्मपरिणामहिंसन श्लोक पृष्ठ | १९-२३ | आत्मा प्रभावनीयो १८१-१४० | आत्मां वा पक्कां वा ११५-९१ | आमास्वपि पक्कास्वपि ५९-५९ | आहारो हि सचित्तः ११७-९२ १९२-१४७ | इति यः परिमितिभोगैः २०५–१५९ | इति यो व्रतरक्षार्थं २९-३५ | इति यः षोडशयामान् १६-२१ | इतिरत्नत्रयमेतत् ६-९ | इति नियमितदिग्भागे ४४-४८ | इति विरतो बहुदेशात ६४-६२ | इति विविधभङ्गगहने ७८-६९ इत्थमशेषितहिंसः । ९८-८१ | इत्यत्र त्रितयात्मनि १३३–१०३ | इत्येतानतिचारापरानपि १०३-८४ | इदमावश्यकषट्कं ६०-५९ | इत्याश्रितसम्यक्त्वैः १९८-१५१ | इयमेकैव समर्था १०२-८३ | इह जन्मनि विभवादीन्य ५१-५४ १६४-१२४ | उक्तेन ततो विधिना ७४-६७ | उपलब्धिसुगतिसाधन ९३-७८ | उभयपरिग्रहवर्जन २११-१६९ १०६-८६ | ऊर्ध्वमधस्तात्तिर्यग १४४-१०९ ९-१३ | एकमपि प्रजिघांसर्निहन्त्य एकस्मिन समवायाद ४२-४७ | एकस्य सैव तीव्र १६६-१२५ १८०-१४० १५७–११८ २०९-१६७ १३८-१०६ १४०-१०७ ५८-५८ १६०-१२० १३५-१०४ १९६-१५० २०१-१५५ ३१-३७ १७५-१३३ | २४-३१ १५६-११७ ८७-७५ ११८-९२ १८८-१४५ | । । १६२-१२१ २२१-१७७ ५३-५५ Please inform us of any errors on rajesh@ AtmaDharma.com

Loading...

Page Navigation
1 ... 192 193 194 195 196 197