Book Title: Pundarik Shikhari Stotra aparnam Shatrunjaya Mahatirth Paripatika
Author(s): M A Dhaky
Publisher: Z_Nirgranth_Aetihasik_Lekh_Samucchay_Part_1_002105.pdf and Nirgranth_Aetihasik_Lekh_Samucchay_Part_2
View full book text ________________ શ્રી પુંડરીકશિખરીસ્તોત્ર' અપનામ “શ્રી શત્રુંજય મહાતીર્થપરિપાટિકા” 301 तथा च श्री शत्रुञ्जयतीर्थकल्पे श्री जिनप्रभसूरिभिः १.तिस्त्रः कोटीस्त्रिलक्षोना व्ययित्वा वसु वाग्भटः / मन्त्रीश्वरो युगादीशप्रासादमुददीधरत् // 69 // 2. दृष्टैव तीर्थप्रथमप्रवेशेऽत्रादिमार्हतः। विशदा मूर्तिराधत्ते दृशोरमृतपारणम् // 70|| इतिश्री जिनप्रभसूरि कृते शत्रुञ्जयतीर्थकल्पे ३.श्रीजिनप्रभसूरिभिः अष्टोत्तरे वर्षशतेऽतीते श्रीविक्रमादिह / बहुद्रव्यव्ययाद् बिम्बं जावडिः स न्यवीविशत् // 7 // 4. तथा च भास्वरद्युतिमम्माणमणिशैलतटोत्थितम् ! ज्योतीरसाख्यं यद्रत्नं तत्तेन घटितं किल // 72 // ५.दक्षिणाङ्गे भगवतः पुण्डरीक इहादिमः / वामाने दीप्यते तस्य जावडिस्थापितोऽपरः // 84|| इत्याह श्रीजिनप्रभसूरिः ६.तथा च इक्ष्वाकु-वृष्णिवंश्यानामसंख्याः कोटिकोटयः / अत्र सिद्धाः कोटिकोटीतिलकं सूचयत्यदः // 84 // 7. पाण्डवाः पञ्च कुन्ती च तन्माता च शिवं ययुः / इति शासति तीर्थेऽत्र षडेषां लेप्यमूर्तयः // 86 // 8. तथा च राजादनश्चैत्यशाखी श्रीसङ्घाद्भुतभाग्यतः / दुग्धं वर्षति पीयूषमिव चन्द्रकरोत्करैः // 87|| 9. द्वाविंशतेजिनेन्द्राणां यथाख्यं पादुकायुता / भात्यत्रायतनश्रेणी लेप्यनिर्मितबिम्बयुक् / / 20 / / इत्याह श्री जिनप्रभसूरिः Jain Education International For Private & Personal Use Only www.jainelibrary.org
Loading... Page Navigation 1 ... 14 15 16