Book Title: Pratibhamurti Siddhasena Diwakara
Author(s): Sukhlal Sanghavi
Publisher: Z_Darshan_aur_Chintan_Part_1_2_002661.pdf

View full book text
Previous | Next

Page 10
________________ अन्त में यहां मैं सारी उस वेदान्त विषयक द्वात्रिंशिका को मूल मात्र दिए देता हूँ। यद्यपि इसका अर्थ द्वैतसांख्य और वेदान्त उभय दृष्टि से होता है तथापि इसकी खूबी मुके यह भी जान पड़ती है कि उसमें औपनिषद भाषा । जैन तत्वज्ञान भी अबाधित रूप से कहा गया है। शब्दों का सेतु पार करके यदि कोई सूक्ष्मप्रज्ञ अर्थ गाम्भीर्य का स्पर्श करेगा तो इसमें से बौद्ध दर्शन का भाव भी पकड़ सकेगा। अतएव इसके अर्थ का विचार मैं स्थान संकोच के कारण पाठकों के ऊपर ही छोड़ देता हूँ। प्राच्य उपनिषदों के तथा गीता के विचारों और वाक्यों के साथ इसको तुलना करने की मेरी इच्छा है, पर इसके खिए अन्य स्थान उपयुक्त होगा। अजः पतंगः शबलो विश्वमयो धत्ते गर्भमचरं चरं च । योऽस्याध्यक्षमकलं सर्वधान्यं वेदातीतं वेद वेद्यं स वेद ॥ १ ॥ स एवैतद्विश्वमधितिष्ठत्येकस्तमेवेनं विश्वमधितिष्ठत्येकम् । स एवैतद्वेद यदिहास्ति वेद्यं तमेवैतद्वद यदिहास्ति वेद्यम् ।। २ ।। स एवैतदभवनं सूजति विश्वरूपस्तमेवैतत्सृजति भुवनं विश्वरूपम् । न चैवैनं सृजति कश्चिन्नित्यजातं न चासौ सृजति भुवनं नित्यजातम् ।। एकायनशतात्मानमेकं विश्वात्मानममृतं जायमानम् । । यस्तं न वेद किमृचा करिष्यति यस्तं च वेद किमृचा करिष्यति ।।४।। सर्वद्वारा निभृत(ता) मृत्युपाशैः स्वयंप्रभानेकसहस्रपर्वा । यस्यां वेदाः शेरते यज्ञगर्भाः सैषा गुहा गूइते सर्वमेतत् ॥५॥ भावोभावो निःसतत्वो [ सतत्वो ] नारंजनो [ रंजनो] यः प्रकारः । गुणात्मको निगुणो निष्प्रभावो विश्वेश्वरः सर्वमयो न सर्वः ॥ ६ ॥ सृष्ट्वा सृष्ट्वा स्वयमेवोपभुंक्त सर्वश्चायं भूतसर्गो यतश्च । न चास्यान्यत्कारणं सर्गसिद्धौ न चारपान सृजते नापि चान्यान् ॥ ७ ॥ निरिन्द्रियचक्षुषा वेत्ति शब्दान् श्रोत्रेण रूपं जिघ्रति जिह्वया च । पादैर्ब्रवीति शिरसा याति तिष्ठन् सर्वेण सर्व कुरुते मन्यते च ॥८॥ शब्दातीतः कथ्यते वावदूकानातीतो ज्ञायते ज्ञानवद्भिः। बन्धातीतो बध्यते क्लेशपाशैर्मोदातीतो मुच्यते निर्विकल्पः ॥ ६ ॥ नायं ब्रह्मा न कपर्दी न विष्णुब्रह्मा चायं शंकरश्वाच्युतश्च । अस्मिन् मूढाः प्रतिमाः कल्पयन्तो(न्ते) ज्ञानश्चायं न च भूयो नमोऽस्ति ।। आपो वह्निर्मातरिश्वा हुताशः सत्यं मिथ्या वसुधा मेघयानम् । बहा कीट: शंकरस्ताक्ष(न्य)केतुः सर्वा सर्वथा सर्वतोऽयम् ॥११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12