________________
२८०
प्रमेयकमलमार्तण्डे
२. प्रत्यक्षपरि०
न च कारकशक्तिपरिज्ञानाविनाभावि तत्प्रयोक्तत्वम, तस्यानेकधोपलम्मात् । किश्चित्खलूपादानाद्यपरिज्ञानपि प्रयोक्तत्वं दृष्टम् , यथा स्वापमदमूर्छाद्यवस्थायां शरीरावयवानाम् । किक्षित त्पुनः कतिपयकारकपरिज्ञाने; यथा कुस्मकारादेः करादिव्या. ५पारेण दण्डादिप्रयोक्तृत्वम् । न खलु तस्याखिल कारकोपलम्भोस्ति; धर्माधर्मयोस्तद्धेतुभूतयोरनुपलम्भात् । उपलम्मे वा तयोर्देशादिनियतेषु कार्येष्विच्छाव्याघातो न स्यात्, सर्वश्चातीन्द्रियार्थदर्शी स्यात् । न हि कश्चित्तादृशो बुद्धिमानस्ति योन किञ्चित्करोति कार्य वा तादृशं विद्यते यत्राऽदृष्टं नोपयुज्यते। १० कारणशक्तेश्चातीन्द्रियत्वात्तदपरिज्ञानं सर्वप्राणिनां सुप्रसिद्धम। यथास्थानं चास्याः सद्भावो निवेदितः। अन्यत्तु शरीराऽनायासतो वाग्व्यापारमात्रेण; यथा स्वामिनः कर्मकरादिप्रयोक्तृत्वम् । अस्त वा कारकप्रयोक्तत्वस्य परिज्ञानेनाविनाभावः, तथाप्यशरीरेश्वरे
तस्यासम्भवः, सर्वत्र शरीरसम्बन्धे सत्येवास्योपलम्भात् । १५ यदप्यभ्यधायि-बुद्धिमत्कारणपूर्वकत्वमात्रस्य साध्यत्वान्न विशेषविरुद्धता कार्यत्वस्य, अन्यथा धूमाद्यनुमानोच्छेदः, तदप्यभिधानमात्रम्; कार्यमात्राद्धि कारणमात्रानुमाने विशेषविरुद्ध. ताऽसम्भवस्तस्य तेन व्याप्तिप्रसिद्धः, न पुनर्बुद्धिमत्कारणानुमाने तस्य तेनाव्याप्तेः प्रतिपादितत्वात् । व्याप्ती वा अनीश्वरासर्वज्ञत्वा२० दिधर्मकलापोपेत एव कर्त्तात्र सिद्येत्, तथाभूतेनैव घटादौ
व्याप्तिप्रसिद्धेः, न पुनरीश्वरत्वादिविरुद्धधर्मोपेतः, तस्य तद्यापकत्वेन स्वप्नेप्यप्रतिपत्तेः। तथाप्यस्य तं प्रति गमकत्वे महानसप्रदेशे वन्हिव्याप्तो धूमः प्रतिपन्नो गिरिशिखरादौ प्रतीयमानो
वन्हिविरुद्धधर्मोपेतोदकं प्रति गमकः स्यात् । धूमाद्यनुमानोच्छे. २५ दासम्भवश्व प्राक्प्रबन्धेन प्रतिपादितः।।
यच्चान्यदुक्तम्-'सर्वज्ञताचाशेषकार्यकारणात्' इत्यादि; तदप्ययुक्तम् । कार्यकारित्वस्य कारणपरिज्ञानाविनाभावासम्भवस्योक्तत्वात् । एकस्याशेषकार्यकारिणो व्यवस्थापकप्रमाणाभावात्, कार्यत्वादेश्च कृतोत्तरत्वात्कयमतः सर्वज्ञतासिद्धिः?
१ प्रेरकत्वम् । २ प्रेरकत्वम् । ३ प्रेरकत्वम् । ४ तस्य घटादिकार्यस्य । ५ अस्यादृष्टेनेदं कार्य भवत्येवेदं न भवत्येवेतीच्छा। ६ न च तथा। ७ नेति संबन्धः । ८ प्रयोक्तृत्वम् । ९ विशेषविरुद्धताया असम्भवो न च। १० कार्यत्वस्य । ११ बुद्धिमत्कारणपूर्वकत्वेन । १२ क्षित्यादौ । १३ कत्त। १४ ईश्वरसर्वशत्वादिधर्म कलापोपेतसाध्यस्य । १५ कार्यत्व । १६ कार्यत्वस्य । १७ ईश्वरसर्वशत्वादिधर्मकलपोपेतसाध्यं प्रति। १८ विस्तरेण ।