Book Title: Praman Naytattvalokalankar Ratnakaravatarika
Author(s): Vadidevsuri, Ratnaprabhacharya, Pandit Hargovinddas, Pandit Bechardas
Publisher: Dharmabhyuday Press

View full book text
Previous | Next

Page 13
________________ महासभ्यसमक्षं कुमुदचन्द्राख्यदिगम्बराचार्येण सह विवादं कुर्वाणैर्लब्धजयवादैादिश्रीदेवसूरिपादैः कृतश्चतुरशीतिसहस्रप्रमाणः प्रमाणग्रन्थः"। (विजयप्रशस्तरुपरितनश्लोकस्य टीका) इत्यादयः प्राक्तनैरनूचानेरुल्लेखिता उल्लेखा एवाऽलं भविष्यन्ति, इति कृतमत्र बहुभाषितेनाऽस्माकम् । एतेनैतेषां वादिसिंहानां सर्वशास्त्रविषयकं प्रौढपाण्डित्यं परमावधिमधिगतमित्यप्यास्माकीनं वक्तव्यं सामर्थ्यादेव नियूदं भवति । एतस्या रत्नाकरावतारिकाख्यायाष्टीकायास्तु विनिर्मातारस्तार्किकमतल्लिका रत्नप्रभसूरयस्तेषामेव वादश्रेणिशिरोमणीनां शिष्योत्तंसाः समभूवन् , इति टीकाकृतः स्वयं स्वविरचितेषु तत्तद्ग्रन्थेषु प्रत्यपीपदन्; तथाच रत्नाकरावतारिकायाः प्रान्ते-- " प्रज्ञातः पदवेदिभिः स्फुटदृशा संभावितस्तार्किकैः कुर्वाणः प्रमदाद् महाकविकथां सिद्धान्तमार्गाध्वगः। दुर्वाद्यङ्कुशदेवसूरिचरणाम्भोजद्वयीषट्पदः श्रीरत्नप्रभसूरिरल्पतरधीरेतां व्यधाद् वृत्तिकाम् " ॥ ५ ॥ उपदेशमालाटीकायामपि" पायं पायं प्रवचनसुधां प्रीयते या प्रकामं स्वैरं स्वैरं चरति कृतिनां कीर्तिवल्लीवनेषु । दोग्ध्री कामान् नवनवरसैः, सा भृशं प्रीणयन्ती मादृग्वत्सान् जयति जगति श्रीगवी देवसूरेः " ॥ " तत्पट्टप्रभवोऽभवन्नथ गुणग्रामाभिरामोदयाः श्रीभद्रेश्वरसूरयः शुचिधियस्तन्मानसप्रीतये । श्रीरत्नप्रभसूरिभिः शुभकृते श्रीदेवसूरिप्रभोः शिष्यैः सेयमकारि संमदकृते वृत्तिर्विशेषार्थिनाम् " ॥ रत्नाकरावतारिकापञ्जिकायां श्रीराजशेखरसूरयश्च " श्रीदेवसूरिशिष्येन्द्रैः श्रीरत्नप्रभसूरिभिः ।

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 290