Book Title: Prakritadhyaya
Author(s): Kramdishwar, Satyaranjan Banerjee, Dalsukh Malvania, H C Bhayani
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 98
________________ Pu.V,20 Vr.v.2 Vr. V. 21 Pu. V. 38,47 -III. 28 ] सुबन्त-कार्यम् अग्निवत् सख्यादिष्टादौ ॥२२॥ सहिणा। पइणा ॥ सख्या। पत्या ॥ टीका। अत्र संस्कृतवच्छेष इति संस्कृतातिदेशात् टा स्थाने णा ॥ स्त्रियादोत् शसश्च ॥२३॥ Vr. V. 19 स्त्रीलिङ्गे जसः स्थाने शसश्च स्थाने उद् भवति। ओञ्च ॥ मालाउ मालाओ। णईट गईओn मालाः। नद्यो नदीः॥ जसो लुग्वा ॥२४॥ वहू अच्छति ॥ वध्वः सन्ति ॥ ह्रस्वोऽमि ॥२॥ अमि परे स्त्रियां दी? ह्रस्वो भवति । मालं । वहु॥ मालाम् । वधूम् ॥ टा-ङस-डीनामिदेददातः ॥२६॥ Pr: V. 29.42 स्त्रियां टा-ङस्-डीनां स्थाने इद् एद् अद् आद् इत्येते आदेशा भवन्ति । गईइ कणईए णईअ णईआ वा॥ ङस्-ड्योरप्येवम् ॥ नद्या कृतम् ॥ टीका। समसंख्यत्वाभावात् क्रमोऽत्र नेष्टः ।। आदन्ताददिदेतः ॥२७॥ मालाअ । मालाइ। मालाए॥ टीका। क्रमोऽत्रेष्टः समसंख्यत्वात् ॥ शेरिं प्रागदीर्घश्च ॥२८॥ नपुंसके जस्-शसादेशस्य शेः स्थाने इ. भवति । प्रागदीर्घश्च । धणाई। जसाई। दहीइ । प्रागनुस्वारो वेत्येके । धणांइ। वणांई ॥ Vr. v. 20 Pu.V. 41.42 Vr. v. 28 Vr. V. 26 Pu. v.37 1) P. पहिणा। 2) This tika is found in Sr only. 3) This स्थाने is found only in S. 4) This tikā is found in S1 only. 5) S1 omits . प्राग्दीर्घश्च, and adds it in the vrtti ; but s omits प्राग्दीर्घश्च in the vrtti. 6) SS1 शसोः । 7) S omits this example. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140