SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Pu.V,20 Vr.v.2 Vr. V. 21 Pu. V. 38,47 -III. 28 ] सुबन्त-कार्यम् अग्निवत् सख्यादिष्टादौ ॥२२॥ सहिणा। पइणा ॥ सख्या। पत्या ॥ टीका। अत्र संस्कृतवच्छेष इति संस्कृतातिदेशात् टा स्थाने णा ॥ स्त्रियादोत् शसश्च ॥२३॥ Vr. V. 19 स्त्रीलिङ्गे जसः स्थाने शसश्च स्थाने उद् भवति। ओञ्च ॥ मालाउ मालाओ। णईट गईओn मालाः। नद्यो नदीः॥ जसो लुग्वा ॥२४॥ वहू अच्छति ॥ वध्वः सन्ति ॥ ह्रस्वोऽमि ॥२॥ अमि परे स्त्रियां दी? ह्रस्वो भवति । मालं । वहु॥ मालाम् । वधूम् ॥ टा-ङस-डीनामिदेददातः ॥२६॥ Pr: V. 29.42 स्त्रियां टा-ङस्-डीनां स्थाने इद् एद् अद् आद् इत्येते आदेशा भवन्ति । गईइ कणईए णईअ णईआ वा॥ ङस्-ड्योरप्येवम् ॥ नद्या कृतम् ॥ टीका। समसंख्यत्वाभावात् क्रमोऽत्र नेष्टः ।। आदन्ताददिदेतः ॥२७॥ मालाअ । मालाइ। मालाए॥ टीका। क्रमोऽत्रेष्टः समसंख्यत्वात् ॥ शेरिं प्रागदीर्घश्च ॥२८॥ नपुंसके जस्-शसादेशस्य शेः स्थाने इ. भवति । प्रागदीर्घश्च । धणाई। जसाई। दहीइ । प्रागनुस्वारो वेत्येके । धणांइ। वणांई ॥ Vr. v. 20 Pu.V. 41.42 Vr. v. 28 Vr. V. 26 Pu. v.37 1) P. पहिणा। 2) This tika is found in Sr only. 3) This स्थाने is found only in S. 4) This tikā is found in S1 only. 5) S1 omits . प्राग्दीर्घश्च, and adds it in the vrtti ; but s omits प्राग्दीर्घश्च in the vrtti. 6) SS1 शसोः । 7) S omits this example. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001368
Book TitlePrakritadhyaya
Original Sutra AuthorKramdishwar
AuthorSatyaranjan Banerjee, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages140
LanguageSanskrit, Prakrut, English
ClassificationBook_Devnagari & Grammar
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy