SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Vr. VI.64 Pu. V.2 Hc. III. 131 T.II. 3.36 Vr. v. RT. I. 6.4 Mk. V.10 Ho. III. 11 T.II. 2.11,16 Vr.v.14 Ho.III.18,22,23 Pu.V.16,19T. II. 2.3,26-27 Mk. V.17 संक्षिप्तसारे प्राकृताध्यायः [III. 14सर्वत्र षष्ठीवच्चतुर्थ्याः ॥१४॥ विप्पस्स देहि ॥ विप्राय देहि ॥ डेमिः ॥१५॥ वच्छम्मि। अग्गिम्मि॥ वृक्षे। अग्नौ ॥ अतद्वा ॥१६॥ Pu. V. 14-15 वच्छम्मि वच्छे इमे वा॥ वृक्षे अस्मिन् ॥ इणः शस-ङसोर्णोः ॥१७॥ इण उत्तरयोः शस्-ङसोः स्थाने णोर्भवति ॥ अग्गिणो। साहुणो॥ अग्नीन् अग्नेर्वा । साधून साधोर्वा ॥ ङसः स्सश्च ॥१८॥ Pu. V. 21 इण उत्तरस्य ङसः स्सः स्यात् ॥ अग्गिस्स । साहुस्स ॥ अग्नेः । साधोः ॥ जस ओरोरिणश्चात् ॥१६॥ इण उत्तरस्य जसः स्थाने ओर्भवति । इण उत्तरस्य जसः स्थाने रोर्वा* भवति । इणः स्थानेऽच्च । अग्गओ अग्गरो वा। साहुओ साहुरो वा ॥ णोर्वा ॥२०॥ अग्गिणों। साहुणो॥ अग्नयः। साधवः ॥ जसोलुग्वासोनित्यं भिस-सुपोरपिदीर्घश्च॥२२॥ P::V..18 - अग्गी अच्छति अच्छइ वा। अग्गीहिं। साहुसु ॥ अग्नयः सन्ति अग्निरस्ति वा। अग्निभिः। साधुषु ॥ Pu. v. 11 Vr, V. 16 (Comm) Pu.V. 17 Vr.v. 18 Pu, V. 16 1) S and S, omit वत्। 2) Not tound in S and P. 3) This vrtti is found in the margin of S. 4) S. रो वा ; S1 रोर्वा । 4 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001368
Book TitlePrakritadhyaya
Original Sutra AuthorKramdishwar
AuthorSatyaranjan Banerjee, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages140
LanguageSanskrit, Prakrut, English
ClassificationBook_Devnagari & Grammar
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy