SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ -III. 13 ] सुबन्त कार्यम् भिसोहिं अत एच्च ॥७॥ वच्छेहिं । मालाहिं ॥ वृक्षैः । मालाभिः ॥ ङसेद-दु-हयः प्राग्दीर्घश्च ॥८॥ वच्छादो । अग्गीदु अग्गीहि वा ॥ वृक्षतः । अग्नेः । अग्नितः ॥ 1 Vr. V. 5 Pu. V. 4.9 RT. I. 6. 3 Mk. V. 6 Vr. V. 6, 13 Pu. V. 6 Mk. V.7 सर्वनाम्नां न दीर्घो दो - पराणाम् ||६|| तदो । जदो । सव्वदो ॥ ततः तस्माद् वा । यतः यस्माद् वा । सर्वतः सर्वस्माद्वा ॥ विप्पस धणं ॥ विप्रस्य धनम् ॥ आमो णः प्राग्दीर्घश्च ॥१३॥ वच्छाण । अग्गीण ॥ वृक्षाणाम् । अग्नीनाम् ॥ Jain Education International पुरतोऽग्रतः प्रभृतेश्च ॥ १०॥ पुरो । अग्गदो । पुट्ठदो ॥ पुरतः । अग्रतः । भ्यसो हिंतो सुंतो अत 'एदाती च ॥ ११ ॥ वच्छेहिंतो वच्छासु'तो' । साहुहिंतो साहुसुतो* ॥ वृक्षाभ्यां वृक्षेभ्यो वा । साधुभ्यां साधुभ्यो वा ॥ पृष्ठतः ॥ टीका । बहुवचनवदिति (III. 5) वचनात् वृक्षाभ्यां वृक्षेभ्यो वा ॥ Vr. V. 8 ङसः स्सः ॥१२॥ Pu. V. 14 Mk. V. 9 ३७ Ho. III. 7 T. II. 2. 6 Hc. III. 8 T. II. 2. 6. 18 Vr. V. 4 Mk. V.5 For Private & Personal Use Only Vr. V. 7 Ho. III. 9. RT. I. 6.3 Mk. V. 8. T. II. 2 6-7. Hc.I II. 10 T. II. 2. 10 1) S. इत् । 2) S1. सुन्तो । 3) S. सुन्तो । 4) Found in S1 only. Hc. III. 6 T. II. 2.18,4 www.jainelibrary.org
SR No.001368
Book TitlePrakritadhyaya
Original Sutra AuthorKramdishwar
AuthorSatyaranjan Banerjee, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages140
LanguageSanskrit, Prakrut, English
ClassificationBook_Devnagari & Grammar
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy