Book Title: Prakrit Sahitya me Upalabdh Jain Nyaya ke Bij
Author(s): Dharmchand Jain
Publisher: Z_Vijyanandsuri_Swargarohan_Shatabdi_Granth_012023.pdf

View full book text
Previous | Next

Page 9
________________ ज्ञान पर ही टिकी हुई है। आगम में प्रतिपादित बीज ही जैन न्याय का वटवृक्ष बने हैं, इसको स्वीकार करने में किसी को संकोच नहीं होना चाहिए। सन्दर्भ १. आद्ये परोक्षम् । प्रत्यक्षम-त् । तत्त्वार्थसूत्र १.११-१२ २. सर्वार्थसिद्धि (भारतीय ज्ञानपीठ) १.१० पृ. ६९ ३. आप्तमीमांसा, १०१, स्वयम्भूस्तोत्र, ६३, युक्त्यनुशाः नि, ४८ ४. द्वादशारनयचक्र (जम्बविजय सपादित) भाग १.प.५८से ७७ ५. तत्त्वसंग्रह, १२६३-१२८३ एवं १३६३-१४२८.. ६. उद्धृत, अकलंक, न्यायविनिश्चय २.१५४-५५, विद्यानन्द, प्रमाणपरीक्षा, पृ.४९ वादिदेवसूरि, स्याद्वादरत्नाकर, पृ. ५२१, हेमचन्द्र, प्रमाणमीमासा, पृ. ४० ७. परीक्षामुख १.१, प्रमाणनयतत्त्वालोक १.२ ८. प्रमाणपरीक्षा, पृ. १, आप्तमीमांसा, १०१ ९. राजप्रश्नीय सूत्र, आगम प्रकाशन समिति, ब्यावर, पृ. १६० सूत्र २४१ १०. (अ) दुविह नाण पण्णत्ते, पच्चक्खे चैव परोक्ख चेव । -स्थानांग सूत्र १०३, सुत्तागमे, पृ. १८ । (ब) तं समासओ दुविहं पण्णनं, त जहा पच्चक्खं च परोक्खं च । नन्दीसूत्र २ ११. नन्दीमत्र, ३ एत अनुयोगद्वार सूत्र, जीव गुण प्रमाणद्वार । १२. नन्ती पत्र एवं ५ १३. स्थानाग सूत्र, २४५ सुत्तागमे, पृ. २१५ १०. आगम युग का जैनदर्शन, पृ. १३८-३९ १५. नियमसार, १६१-१७१ १६. प्रमाणं स्वपरावभासि ज्ञानं बाधविवर्जितम्- न्यायावतार । स्वपरावभासकं यथा प्रमाणं भुवि बुद्धिलक्षणम्- स्वयंभू स्तोत्र, ६३ १७. धवलापुस्तक, १,७, एवं १३ १८. नन्दीसूत्र,३ १९. विशेषावश्यक भाष्य, ९५ २०. लघीयस्त्रय, ३ तत्र सांव्यवहारिकम्, इन्द्रियानिन्द्रियप्रत्यक्षम्। मुख्यमतीन्द्रियज्ञानम् लघीयस्त्रयवृत्ति ४, अकलंकग्रन्थ त्रय पृ. ९ २१. से कि तं नोइंद्रिय पच्चक्खं? नोइंद्रिय पच्चक्खं तिविहं पण्णत्तं तं जहा-ओहिणाण- पच्चक्खं, मणपज्जवणाण पच्चक्खं, केवलणाणपच्चक्खं ।-नन्दीसूत्र, ५ २२. आगमे दुविहे पण्णते । त जहा- लोइए य लोगुत्तरिए य । -अनुयोगद्वार सूत्र, ४६७ २३. अकलंकग्रन्थ त्रयम् पृ.५ १३२ श्री विजयानंद सूरि स्वर्गारोहण शताब्दी ग्रंथ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10