Book Title: Prakrit Mahakavyo me Dhyanitattva Author(s): Ranjan Suridev Publisher: Z_Yatindrasuri_Diksha_Shatabdi_Smarak_Granth_012036.pdf View full book textPage 6
________________ - यतीन्द्र सूरि स्मारकग्रन्ध - जैन आगम एवं साहित्य - व्यङ्क्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः। - स स्फोटः शब्दजः शब्दो ध्वनिरित्युच्यते बुधैः / / - तत्रैव, कारिका 13 वाक्यपदीय, प्रथम काण्ड / 2. प्रथमे हि विद्वांसो वैयाकरणाः व्याकरणमूलत्वात् 4. स्फोटस्य ग्रहणे हेतुः प्राकृतो ध्वनिरिष्यते / सर्वविद्यानाम्।। ते च श्रूयमाणेष वर्णेष ध्वनिरिति व्यवहरन्ति। शब्दस्योर्ध्वमभिव्यक्तेर्वृत्तिभेदे तु वैकृताः // . - तत्रैव ध्वनयः समुपोहन्ते स्फोटात्मा तैनभिद्यते / / तत्रैव 3. यं संयोगवियोगाभ्यां करणैरुपजायते / 5. विशेष विवरण के लिए द्रष्टव्य - ध्वन्यालोक, द्वितीय उद्योत तथा साहित्यदर्पण, चतर्थ परिच्छेद / Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 4 5 6