Book Title: Prachin Stavanavali
Author(s): Rampal Yati
Publisher: Umravsinh Dungariya

View full book text
Previous | Next

Page 32
________________ ( २६ ) श्रां ऐं ई अं अः अमृदुतर स्वराः अंब योगीयमानैः सा देवि नित्यं धेयं मम मनसि शारदे तिष्ठ देवः ॥ ४ ॥ संपूर्ण व्यंग शोभा शशिकर सदृशा दास बिम्बात् प्रसूतै स्वस्त्यै रम्यै शुकान्तै द्विजकर निकरैश्चन्द्रिकाकार भासः । अस्माकीनं सुरश्चादिनमणिः सततं कल्मषं क्षालयन्ति स्वां स्मैं स्वौं स्वः । मंत्रपूते मम मनसि सदा शारदे तिष्ठ देवः ॥ ५ ॥ भाक्षे पद्मासनस्थे जिनमुख निश्रृतं पद्महस्ते प्रशस्तैः प्रा . प्रौं प्रः पवित्रे हर २ दुरितं दुष्टजं दुष्ट चेष्टं वाचाला भीष्ट सक्ता। त्रिदश युवतिभिः प्रत्यहं पूज्यपादे चंडे चंडैः कराले मम मनसि सदा शारदे तिष्ठ देवः ॥ ६ ॥ नम्रीभूत क्षतीसां प्रचर चिर मुग्धा घृष्ट पादारविंदैः पद्मासे पद्मनेत्रे गज गति गमने हंस थाने प्रयाणे। कीर्तिः श्री बुद्धिः शक्ते जय विजय धृते गोरी . गांधारी युक्ते धेये धेयस्य रूपे मम मनसि सदा शारदे तिष्ठ देवः ॥ ७ ॥ विद्युज्वालांशु दिप्तां प्रवर मणि मयि मक्षमाला कराग्रे रम्या मूर्त्या धरति दिन मणिपहुता मष्टक शारदे देवः । नागेन्द्र इन्द्रचन्द्रैः मनुज मुनिगणे संस्तुताराधताया कल्याणं सा च दिव्यं दिशतु मम सदा निर्मलं ज्ञान रत्नं ॥ ८ ॥ ॥ नेमनाथ स्तवन ॥ नेमनाथ तेरे चरण कमल की मैं जाऊँ बलिहारी जी ॥ नेम० ॥ देश कुशावर्त सोरीपुर में चवन जन्म आनन्दकारी जी ॥ चौसठ इन्द्र करे तेरी महिमा, गुण गावे सुरनारी जी

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36