Book Title: Pattavali Samucchaya Part 1
Author(s): Darshanvijay, Gyanvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 197
________________ १५० पट्टावली - समुच्चयः तिष्ठन्ति, किमर्थं ? सर्वजंतूनां रक्षार्थ । धर्मस्य सारं सव्र्व्व जीवेषु दया । वर्षासु पृथ्वी जीवाकुला भवति संयमो विराध्यते । श्रतो जीवरक्षार्थं चतुर्मासकल्पं तिष्ठति । शिवशासने पि जीवदयास्वरूपमेवं व्यावर्णितं पश्यन् परिहरन् अंतून मार्जन्या मृदुसूक्ष्मया । एकाहविचरेद्यस्तु चन्द्रायणफलं भवेत् ॥ १ ॥ महाभारते कृष्णद्वीपायनेनाप्युक्तं यो दद्यात्कांचनं मेरुः कृत्स्नां चापि वसुंधरां । एकस्य जीवितं दद्यात् न च तुल्य युधिष्ठिरः ॥ २ ॥ परेप्येवं वदन्ति जैनवाक्यस्य किं वाच्यं । मुनयः क्षेत्रस्य त्रयोदश 10 गुणान् वीक्ष्य तिष्ठन्ति चखिल ९ पारण २ थंडिल ३ वसहि ४ गोरस ५ जग्गा ६ उले ७ विज्जे ८ श्रसह ६ धन्ना १० हिवइ १० पासंडा ११ भिखु १२ सिज्झाय ॥ १३ ॥ एते त्रयोदश गुणाः । तत्र स्थिता दशधा समाचारी पालयंति इच्छा १ मिच्छा २ तहकारो ३ श्रावस्सिया ४ मिसीहिया ५ 15 आपुच्छरणाय ६ पडिपुच्छ ७ छन्दरणा य ८ निमंतरणा व ६ उपसंपयाकाले १० समाचारी भवे दसहा ॥ १ ॥ पुनः धर्म्मशास्त्राण्युपदिशन्ति । श्राद्धा वासनावासितचित्ताः शृण्वंति ॥ परं चातुर्मासिकात्पञ्चाशद्दिने व्यतिक्रांते कल्पावसरं । वीसह दिही कप्पी पञ्चगहारणीय कप्पठवणायं । नव (1) सय तेणू (६३) एहिं बुच्छिन्ना संघश्रारणाए || १ || 5 Jain Education International अधुना कल्पावसरे अन्यग्रन्थादरो न । यथा दिव्यकौस्तुभाभरणं प्राप्य अन्यरत्नाभरणेषु निरादरत्वं जायते । यथा च कुंडपातालामृतं प्राप्यांबुजलाखादो न रोचते । भारतीभूषणकविजनवचनरचनामासाद्य सामान्यजनवचांसि न रोचते । चक्रवर्तिन अत्रे सामान्य राजानोऽपसरन्ते देवानां 25 नन्दीश्रवणेनान्यशब्दा हीनतां व्रजति । गन्धहस्तिनो गंधे अन्यमजेन्द्रा -मद- For Private & Personal Use Only 20 www.jainelibrary.org


Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274