Book Title: Pattavali Samucchaya Part 1
Author(s): Darshanvijay, Gyanvijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 213
________________ पट्टावली - समुच्चयः टिप्पनकम् – २००४ एतावंतो युगप्रधानाः (१६) | युगप्रधान - समानाः १११६००० (१८) सुचारित्रसूरयः ५५५५५५०००००००० (१६) मध्यमगुणसूरयः ३३०४४६१ पाठांतरे ५५५५५५४४ । ४३३२६४६१ ( २० ) उपाध्यायवाचनाचार्यसंख्या ५५६०४४४००००००० (२१) सुसाधवः १७०६१२१०१६०००० (२२) श्रमण्यः १०६१२५६- 5 ३२१६६ ( २३ ) सुश्रावकाः १६०३३१७८४०००० (२४) सुश्राविकाः ३५६२५३२०००००१२ (२५) ॥ उक्ताधिकं, उत्तमनृपाः १११६००० ॥ निर्गुणसूरयः ५५५५५५५०५ ॥ छ ॥ इदं गाथाद्वयं विंशत्येकविंशतितमसंख्यं दीपालिकाकल्पादत्र लिखितं ॥ अधिकारत्वादिति ज्ञेयं ॥ १६६ एत्थं चायरियाणं, पणपन्नं होति कोडिलक्खाओ ॥ कोडसहस्से कोडि - दसए तह एत्तिए चेव ॥ १ ॥ इति श्रीमहानिषिथे ॥ परिशिष्टम् -२ कालिकात्तास्थश्रीतपागच्छसंघग्रंथभांडागारस्य श्रीकल्पसूत्रस्थविरा वलीभाषापुस्तकान्ते एता गाथा लिखिताः सन्तिरहवीरपुरे नयरे सिद्धिगयस्स वीरनाहस्स | a नवहुत्तरी ख़िमणा पाखंडिया जाया ॥ १ ॥ दुभिक्खमि पट्टे पुणरवि मिलित समणसंघाओ । मिहुराए अणुओगो पवई खंदिलो सूरि ॥ २ ॥ बारसवाससएसुं पुणिमदिवसाओ पक्खियं जेण । चाउदसी पठवेसुं पकप्पीओ साहिसूरिहिं ॥ ३ ॥ पणपण बारसहीं हरिभद्दोसूरि आसि पुवकए । तेरस वीस हिए अहए बपभट्टपहू ॥ ४ ॥ इति थविरावली समाप्तं ॥ सं० १८५० वर्षे शाके १७१५ प्रवर्तमाने मागसिरशुदि४थशनौ । श्रीनवानगरमध्ये । श्रीसंतनाथजीप्रसादात् । 25 बृहत्खरतरगच्छे बृहतखेमशाखायां । पं० रूपचंदमुनि लिखितं । श्रीः ।। Jain Education International 10 For Private & Personal Use Only 15 20 www.jainelibrary.org

Loading...

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274