Book Title: Parshwanath Mahadandak Stuti
Author(s): Pradyumnasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 3
________________ 83 ॥ श्री पार्श्वनाथाय नमः ॥ विदितनिखिलभावसद्भूतभूतप्रभूताखिलज्ञानविज्ञानभास्वत्प्रभाकीर्ति सन्दोहसौभाग्यभाग्योल्लसल्लोककोकस्थिति श्रेणिसन्तोषपोषप्रदं प्रीतिनीतिप्रमाणप्रमाणप्रमेयक्षमालीनपीनध्वनिध्वानसम्मोहविध्वंसदक्षं जिनं पोषमासादिमाया दशम्या दिने प्रा (१००) प्तजन्मानमालोकशोकापनोदाय सम्प्राप्ततारुण्यकं प्राप्तबोधं सुरेभ्यो सुरज्येष्ठलोकान्तिकेभ्यो दिने पोषमासादिमैकादशीसञ्ज्ञके ऽवासदीक्षं स्फुरत्स्वर्गि पातालवासि स्फुटव्यन्तराधीश - सच्चन्द्रसूर्यारसौम्या - ऽमरा चार्यवर्यो - शन: - शौरि - नक्षत्रमालानभस्तारका कोटि ( २००) कोटिक्षितिप्रीतिभूपालसच्चक्रवालानतांह्निद्वयं द्वेषिकृद्वेषसंहार-सञ्चारसंसारपाथोधिसम्मग्नचेतः - प्रवृत्त्यङ्गिनिस्तारकोद्वेगवेगप्रपञ्चक्षयाक्षीणलेश्यं सकोपासुरामर्ष सम्भूतभीतिप्रदाशेषविद्वल्लताक्षो भशो भारटद्धोरसंहारकल्पक्षमाकाशभे (३००) दावकाशच्युतश्यामरुग्नीरधिध्वानगर्जज्जितानेकमर्त्यप्रचण्डप्रतापद्विपाष्टापदध्वानदुष्टान्धकार प्रचारोच्छलनीरकल्लोलमालाम्बुदोद्रेककृसमापूर्णसर्वाङ्गमाज्ञाय सर्वप्रभाराजिबिभ्राजमानप्रमाणर्द्धिपाताललक्ष्मीसदाभोगसंयोगविख्यातनामा (४००) Jain Education International भिरामप्रभावोऽमितायामविष्कम्भसम्मो ददायिप्रणष्टाहितध्वान्तसंरम्भरम्भावलीचूतसच्चम्पकाशोक वृक्षादिनिः सङ्ख्यवृक्षातिशायीष्टशोभा भराने कवादित्रनादो च्चयानन्दकृ त्पञ्चवर्णात्मकावांसलक्षाधिपत्यं दधद्देवदेवीमनोवाञ्छितार्थं ददत् स्वीयसिंहास (५००) नोत्कम्पतो ज्ञानसम्भारतश्चापि नागाधिपः स्वीयदेवेन्द्रताप्राप्तिहेतुं प्रभुं भूरिसौख्यं क्षमाकारणं चाकलय्य प्रमोदान्निजां पट्टदेवीं समादाय शीघ्रं जलोपद्रवध्वंसनाय स्थितं पुण्यमूर्ति जगत्क्षेमकृन्नामधेयं प्रभुं पार्श्वनाथं समं निर्ममं चिन्मयं मेरुधीरं ww For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9