Book Title: Parshwa Padmavati Mahapujan Vidhi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Sanjaybhai Pipewala

View full book text
Previous | Next

Page 33
________________ ( २) ક્ષમાપ્રાર્થના ભૂલચૂકની માફી માગવા નીચેનો શ્લોક બોલવો : आह्वानं नैव जानामि, नैव जानामि पूजनम् । विसर्जनं न जानामि, क्षमस्व परमेश्वरि ! ॥ ॐ आज्ञाहीनं क्रियाहीनं मन्त्रहीनं च यत्कृतम् । तत् सर्वं कृपया देवी, प्रसिद्ध परमेश्वरी ।। विसर्जन:નીચેનો મંત્ર ત્રણ વાર બોલી વિસર્જન કરવું? | 'ॐ नमोस्तु भगवति ! पद्मावति स्वस्थानं गच्छ गच्छ ज: ज: जः ॥' અંત્યમંગલઃ- છેવટે નીચેનો શ્લોક બોલવોઃ सर्वमंगल-मांगल्यं सर्वकल्याणकारणम् । प्रधानं सर्व-धर्माणां, जैनं जयति शासनम ॥ 'ॐ हीं नम:' मोदqापूर्व ५४न द्रव्योनु उत्थापन ४२j. इतिश्री पार्श्व-पद्मावती पूजनम् CLABAD PROM .. .. . Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 31 32 33 34