________________
( २)
ક્ષમાપ્રાર્થના ભૂલચૂકની માફી માગવા નીચેનો શ્લોક બોલવો :
आह्वानं नैव जानामि, नैव जानामि पूजनम् । विसर्जनं न जानामि, क्षमस्व परमेश्वरि ! ॥
ॐ आज्ञाहीनं क्रियाहीनं मन्त्रहीनं च यत्कृतम् । तत् सर्वं कृपया देवी, प्रसिद्ध परमेश्वरी ।।
विसर्जन:નીચેનો મંત્ર ત્રણ વાર બોલી વિસર્જન કરવું? | 'ॐ नमोस्तु भगवति ! पद्मावति स्वस्थानं गच्छ गच्छ ज: ज: जः ॥' અંત્યમંગલઃ- છેવટે નીચેનો શ્લોક બોલવોઃ
सर्वमंगल-मांगल्यं सर्वकल्याणकारणम् । प्रधानं सर्व-धर्माणां, जैनं जयति शासनम ॥ 'ॐ हीं नम:' मोदqापूर्व ५४न द्रव्योनु उत्थापन ४२j.
इतिश्री पार्श्व-पद्मावती पूजनम्
CLABAD
PROM
..
..
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org