SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ 39 अमरश्चारुजोऽनन्त, एकोऽनेक शिवात्मकः । अलक्ष्यश्चाप्रमेयश्च, ध्यानलक्ष्यो निरंजनः ॥९॥ ॐकाराकृतिव्यक्तो, व्यक्तरुपस्त्रीमयः ।। ब्रह्मद्वय प्रकाशात्मा: निर्भय: परमाक्षरः ॥१०॥ दिव्यतेजोमयः शान्तः परमामृमयोऽच्युतः। आद्योऽनाद्य: परेशान: परमेष्ठि पर: पुमान् ॥११॥ शुद्ध स्फटिक संकाश स्वयंभूः परमाद्युतिः । व्योमकार स्वरुपश्च: लोकालोकावभासकः ॥१२॥ ज्ञानात्मा परमानन्दः प्राणारुढो मन:स्थिति । मनः साध्यो मनोध्येयो मनोदृश: परापर: ॥१३॥ सर्वतीर्थ-मयो नित्य: सर्व देवमयः प्रभुः । भगवान् सर्व सत्वेश: शिव: श्री सौख्यदायक ॥१४॥ इति पार्श्वनाथस्य सर्वज्ञस्य जगद्गुरोः । दिव्य-मष्टोतरं नाम, शतमत्र प्रकीर्तितम् ॥१५॥ पवित्रं परमं ध्येयं परमानन्ददायकम् । भुक्ति मुक्तिप्रदं नित्यं पठतां मंगल प्रदम् ॥१६॥ *** - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005160
Book TitleParshwa Padmavati Mahapujan Vidhi
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherSanjaybhai Pipewala
Publication Year
Total Pages34
LanguageGujarati
ClassificationBook_Gujarati, Ritual, & Vidhi
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy