________________
(30) અંતે શ્રી પાર્શ્વનાથનું ચૈત્યવંદન કરી આ સ્તોત્ર પાઠ બોલવો.
स्तोत्र-पाठ श्री पार्श्वः पातु वो नित्यं, जिन परम शंकरः । नाथ परम शक्तिश्च, शरण्य सर्वकामदः ॥१॥ सर्व विघ्न हर स्वामी, सर्व सिद्धि प्रदायक । सर्व सत्त्वहितो योगी, श्री कर: परमार्थदः ॥२॥ देव देवः स्वयं सिद्धिश्चिदानंदमयः शिवः । परमात्मा पर ब्रह्म, परम परमेश्वरः ॥३॥ जगन्नाथ सुरज्येष्ठो, भूतेश पुरुषोत्तमः । सुरेन्द्रो नित्य धर्मश्च, श्री निवास सुधार्णवः ॥४॥ सर्वज्ञः सर्वदेवेशः, सर्वगः सर्वतो मुखः । सर्वात्मा सर्वदर्शी च, सर्वव्यापी जगद्गुरु ॥५॥ तत्त्वमूर्ति परादित्य, परब्रह्म प्रकाशकः । परमेंदुः पर प्राणः, परमामृतसिद्धिदः ॥६॥ अजः सनातनः शंभु रीश्वरश्च सदाशिवः । विश्वेश्वर प्रमोदात्मा, क्षेत्राधीश: शुभ प्रदः ॥७॥ साकारश्च निराकारः, सकलो निष्कलो व्ययः । निर्ममो निर्विकारश्चः निर्विकल्पोनिरामयः ॥८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org