Book Title: Parshwa Padmavati Mahapujan Vidhi
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Sanjaybhai Pipewala

View full book text
Previous | Next

Page 32
________________ 39 अमरश्चारुजोऽनन्त, एकोऽनेक शिवात्मकः । अलक्ष्यश्चाप्रमेयश्च, ध्यानलक्ष्यो निरंजनः ॥९॥ ॐकाराकृतिव्यक्तो, व्यक्तरुपस्त्रीमयः ।। ब्रह्मद्वय प्रकाशात्मा: निर्भय: परमाक्षरः ॥१०॥ दिव्यतेजोमयः शान्तः परमामृमयोऽच्युतः। आद्योऽनाद्य: परेशान: परमेष्ठि पर: पुमान् ॥११॥ शुद्ध स्फटिक संकाश स्वयंभूः परमाद्युतिः । व्योमकार स्वरुपश्च: लोकालोकावभासकः ॥१२॥ ज्ञानात्मा परमानन्दः प्राणारुढो मन:स्थिति । मनः साध्यो मनोध्येयो मनोदृश: परापर: ॥१३॥ सर्वतीर्थ-मयो नित्य: सर्व देवमयः प्रभुः । भगवान् सर्व सत्वेश: शिव: श्री सौख्यदायक ॥१४॥ इति पार्श्वनाथस्य सर्वज्ञस्य जगद्गुरोः । दिव्य-मष्टोतरं नाम, शतमत्र प्रकीर्तितम् ॥१५॥ पवित्रं परमं ध्येयं परमानन्ददायकम् । भुक्ति मुक्तिप्रदं नित्यं पठतां मंगल प्रदम् ॥१६॥ *** - Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 30 31 32 33 34