Book Title: Parshvanath Vidyapith Swarna Jayanti Granth
Author(s): Sagarmal Jain, Ashok Kumar Singh
Publisher: Parshwanath Shodhpith Varanasi

View full book text
Previous | Next

Page 353
________________ 30 Dr. S. K. Bharadwaj the enjoyer of infinite bliss after liberation. The two statements of Sankhya doctrine that the purusa is an enjoyer (bhoktā ) and at the same time an indifferent seer appear to be inconsistent but the Jaina philosophy has no such ambiguity. The Jaina doctrine, as propounded in Pañcasūtrakaṁ, is not atheistic. Though it does not mention any God as the controller of the Universe but it enjoins obeisance and obedience to the liberated souls giving such epithets as the lord of the universe (paramalokanatha) and Bhagavāna to them. It is a doctrine of righteousness and human service conducive to the worldly existence. References 1. "Krtam Cirantanācāryairvivṛtam ca jākinimahattarāsūnu śri Haribhadrācāryaiḥ". Pañcasūtrakam, Ed. Muni Jambuvijayaji, p.79, f.n.2. 2. "Iha khalu aṇāi Jive aṇādijivassa bhave aṇādikammasañjogaṇivvattiye, dukkharūve, dukkhaphale, dukkhāṇubandhe." Ibid, p. 3. 3. Ibid, p. 3. 4. "Asadakaraṇādupādānagrahaṇāt, sarvasambhava bhāvāt śaktasya sakyakaraṇat kāraṇabhāvācca satkāryaṁ." Sankhya-kārikā, 9. 5. "Nasato vidyate bhāvo nābhavo vidyate sataḥ." Gitā, 2.16. 6. "Jātasya hi dhruvo mṛtyurdhruvam janma mṛtasya ca." Ibid, 2. 27 7. "Krtakatve'pi pravāhatstathāvidhakālvat anāditvävirodhāt." Pañcasūtrakaṁ, p. 6. 8. See F. N. 2 above. 9. "Tatra duḥkharupaḥ, janma-jara-maraṇa-roga-śoka rūpatvāt, eteṣāṁ ca duḥkhatvāt, tatha duḥkhaphalaḥ, gatyantare'pi, janmādibhāvāt, tathā duḥkhānubandhaḥ, anekabhavavedaniya karmavahatvāt." Pañcasūtrakaṁ, p. 6. 10. "Śvobhāvā martyasya yadantakaitat sarvendriyāṇāṁ jaryanti tejaḥ. api sarvam jivitamalpameva tavaiva vāhāstava nṛtyagite. Kathopanisad, 1. 1. 26. 11. "Avidyāyāmantare vartamānāḥ svayam dhirāḥ panditammanyamānāḥ. Dandramyamānāḥ pariyanti mūḍhā andhenaiva niyamāṇā yathāndhaḥ." Ibid, 1.2.5 12. "Mātrāsparsāstu kaunteya sitoṣṇasukhaduḥkhadā Āgamapayino'nityāstānstitikṣasva bhārata." Gitā, 2.14. 13. Duḥkhatrayābhighātājjijñāsā tadabhighātake hetau." Sankhya-kārikā, 1. 14. Eyassa nam vochhiti sudhadhammão. Suddhadhammasampatti pāvakammavigamão." Pañcasūtrakam, p. 6. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402