Book Title: Parashar Smruti Part 02
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चितकाण्डम् ।
“प्रावोनाम तपः प्रोकं चित्तं निश्चयउच्यते । तपोनिश्चयसंयुक्त प्रायश्चित्तं तदुच्यते ॥ प्रायशच समं चित्तं चारथित्वा प्रदीयते ।
परिषदा कार्यते यत्तत् प्रायश्चित्तमिति स्मृतम्” इति ॥ अनुष्ठितेन हादशवार्षिकवतादिनाऽवश्यं पापं निवर्त्तते, इति विश्वासोनिश्चयः । तेन संयुक्त व्रतानुष्ठानलक्षणं तपः प्रायश्चित्तम्। पापिनोऽनुतापिनश्चित्तं व्याकुलं सद्विषमं भवति, तच्च परिषदा येन व्रतानुष्ठानेन प्रायशोऽवश्यं समं कार्यते, ततं प्रायश्चित्तम् । चित्तसमौकरणोपपादनं चारयित्वा प्रदीयते, इति, व्रतं चारयित्वा चित्तवैषम्यनिमित्तं पापं प्रदीयते खण्ड्य ते विनाश्यते,इत्यर्थः । यदा, परिषद्युपविष्टानां सर्वेषां चित्तं यथा ममं भवति, तथा चारयित्वैकमत्येन विचार्य प्रदीयते विधीयते कार्यते अनुष्ठाप्यते,-वृत्यर्थः ।
अचेदं चिन्यते । किमिदं प्रायश्चित्तं नित्यं, उत नैमित्तिक, अथवा काम्यम् ? इति । अत्र केचिदाहुः । “प्रायश्चित्तैरपैत्येनःइत्यादिस्मृतिषु पापक्षयस्य फलत्वेनावगमात् कामस्याधिकारात्* काम्यं, यथा वृध्यादिफलकामस्य कारौर्यादि। अन्ये मन्यन्ते। पापं निमित्तौकत्य विधानान्नैमित्तिकम् । यथा रहदाहं निमित्तौकृत्य प्रवृत्ता क्षामवनौष्टिः । अपरे वाहुः। प्रकरणे प्रत्यवायदर्शनान्नित्यं, यथा सन्ध्यावन्दनादि । प्रकरणे प्रत्यवायश्च मनुना दर्शितः,
“चरितव्यमनोनित्यं प्रायश्चित्तं विश्राद्धये । * फलकामस्याधिकारात्, इति पाठोभवितुं युक्छः ।
For Private And Personal Use Only

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 1135