Book Title: Parashar Smruti Part 02
Author(s): Madhavacharya, Chandrakant Tarkalankar
Publisher: Asiatic Society

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः। [8 .1 प्रत्यग्दृष्टिररुन्धतीसहचरोरामस्य पुण्यात्मनोयदत्तस्य विभोरभूत् कुलगुरुमन्त्री तथा माधवः ॥ प्रज्ञामूलमही विवेकसलिलैः सिक्का वलोपतिका मन्त्रैः पल्लविता विशालफ्टिपा सन्ध्यादिभिः षड्गुणोः । शाल्या कारकिता यश:सुरभिता मिया समुद्यत्फला सन्प्राप्ता भुवि भाति नौतिलतिका सर्वोत्तरं माधवम् ॥ श्रीमती जननी यस्य मुकौभिजायण: पिता । मायणोभोगनाथश्च मनोबुद्धी महोदरौ' ॥ यस्य बौधायन सूत्रं शाखा यस्य च याजुषौ । भारद्वाजं कुलं यस्य सर्वज्ञः स हि माधवः ॥ स माधवः सकलपुराणसंहिताप्रवर्तकः स्मृतिमुखमा! परामरः । पराशरस्मतिजगदौहिताप्तये पराशरस्मतिविवृतौ प्रवर्तते ॥ श्रीपराशरेणाचारकाण्डरूपेणातौतेनाध्याथवयेण विधिनिषेधौ दर्शितौ। अथेदानीं तदुप्लङ्घननिमित्तपातित्यपरिहारोपायप्रतिपादकं प्रायश्चित्तकाण्डमारभ्यते । प्रायश्चित्ताब्दच रूढ्या योगेन च पापनिवर्तनक्षमं धर्मविशेषमाचष्टे । प्रायश्चित्तशब्दोऽयं पापचयार्थ नैमित्तिके कर्मविशेष रूढः, इत्याहुः सम्प्रदायविदोनिबन्धनकारादयः । योगस्वगिरमा दर्शितः,* शोकाविमौ व्यन्यासेन वर्तते मु० पुस्तके । + स्मृतिसुषमा। निवन्धनकाराः, इमि मु. पुस्तके पाठः । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 1135