Book Title: Paniniya aur Shakatayan Vyakaran Tulnatmaka Adhyayan
Author(s): Vagish Shastri
Publisher: Z_Kailashchandra_Shastri_Abhinandan_Granth_012048.pdf

View full book text
Previous | Next

Page 4
________________ एक ओर जहाँ शाकटायनने पाणिनिके एक नियमवाले छोटे-छोटे कई सूत्रोंके स्थान पर अपने लम्बेलम्बे सूत्र बनाकर सरलता ला दी है, वहीं दूसरी ओर उन्होंने पाणिनिके लम्बे सूत्रोंको तोड़कर उनके स्थान पर कई छोटे-छोटे सूत्र बना दिये हैं । उनका वर्गीकरण इस प्रकार किया जा सकता है १. एक सूत्रके स्थान पर दो सूत्र । यथा पाणिनि-~~‘राजाहः सखिभ्यष्टच्' (५/४१९१ ) शाकटायन-'राजन् सखे : ' (२।१।१६९), 'अह्नः ' (२।१।१७९ ) पाणिनि - 'नित्यमसिच् प्रजामेधयो:' ( ५|४|१२२) शाकटायन-'अस्प्रजाया: ' (२।१।१९७), 'अल्पाच्च मेधायाः ' (२|१|१९८ ) पाणिनि--' पूतिकुक्षिकलशिवस्त्यस्त्यहेर्द्वज्' (४४३५६) शाकटायन - 'दृतिकुक्षिकलशिवस्त्यहेण्' (३|१|११८), 'आस्तेयम्' ( ३।१।११९) पाणिनि-'यत्तदेतेभ्यः परिमाणे वतुप् ' ( ५।२।३९ ) शाकटायन - 'एतदो वो घः' ( ३।३।६९), 'यत्तदः ' ( ३ | ३|७० ) पाणिनि - 'बहुगणवतुडति संख्या' (१।१।२३) शाकटायन - 'घड्डति संख्या (१1१1९), 'बहुगणं भेदे' (१।१।१० ) हाणिनि - 'आद्यन्तौ टकितौ' (१|१|४६) शाकटायन -- 'टिदादिः ' (१।१।५३), 'किदन्तः ' (१।१।५४ ) पाणिनि --- 'नाव्ययीभावादतोऽम्त्वपञ्चम्याः' (२०४८३ ) शाकटायन - 'नातः' (१।२।१५६), 'अमपञ्चम्याः ' (१।२।१५७ ) पाणिनि- 'तृतीयासप्तम्योर्बहुलम्' (२०४३८४) शाकटायन-' - 'तृतीया वा' (१।२१५८), 'सप्तम्याः ' (१।२।१५९) पाणिनि--' पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम्' (२।३।३२ ) शाकटायन -' पृथग्नाना तृतीया च' (१।३।१९२), विनेमास्तिस्रः ' (१।३।१९३ ) पाणिनि - 'निसमुपविभ्यो ह्न : ' (१।३।३० ) शाकटायन — 'सन्निवेः' (१।४।३०), 'उपात्' (१।४।३१ ) पाणिनि - 'ऋक्पूरब्धूः पथामानक्षे' (५।४।७४ ) शाकटायन-'ऋक्पूःपथ्यपोत्' (२।१।१३९), 'घुरो नक्षस्य ' (२।१।१४० ) २. एक सूत्रके स्थान पर तीन सूत्र । यथा - पाणिनि -- ' विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडव पूर्वापराधरोत्तराणाम् ' (२।४।१२ ) शाकटायन - ' अश्ववडवपूर्वापराधरोत्तराः' (२०१1९५ ), ( पशुव्यञ्जनानि ( २।१।९६), 'तरुतृणधान्यमृगपक्षिबह्वर्थांश:' ( २।१।९७ ) पाणिनि - ' दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेयवाशिनायनिभ्रौणहत्यधैवत्यसारवक्ष्वाकमैत्रेयहिरण्मयानि' (६।४।१७४) शाकटायन - 'दण्डिहस्तिन: फे' (२|३|५९), 'वाशिजिह्याश्यध्वाथर्वयूनः फिढखठाके ( २।३।६०), ‘भ्रौणहत्यधैवत्यसारवैक्ष्वाक मैत्रेय हिरण्मयम्' (२।३।११२) २५४ - Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6