Book Title: Operation In Search of Sanskrit Manuscripts in Mumbai Circle 5
Author(s): P Piterson
Publisher: Royal Asiatic Society

Previous | Next

Page 315
________________ 214 EXTRACTS FROM MANUSCRIPTS प्रवचनरथस्थितो यः श्रुतदिव्यास्त्रः सुशीलसन्नाहः । एकोपि किल रिपुचमू जित्वाभूद्वनविख्यातः ॥ ४४ ॥ येषां पाणितलं सरोजविमलं सत्पुण्यगन्धाकुलं । तेनात्तं किल गन्धचूर्णमभवन्माहात्म्यसौरभ्यभाक् । क्षिप्तं मण्डलिकेन्द्रमौलिमाभि यत् सम्यत्कसंघेशताप्रस्तावे किमु वर्ण्यमत्र भुवनान्यद्यापि तद्वासयेत् ॥ ४६॥ अकृत स नवजीर्णचैत्यकृत्यं चितिकोशं बहुदानधर्मशालाः। मुनिनगमनु १४७७ वत्सरे सुयात्रां व्यवहरमण्डलिकश्च येषु भक्तः ॥४६॥ श्रीमान्मेलिगदेवरभ्य नि] हरिराजश्चेति तद्बान्धवौ येषां वाक्यरसायनोजितगुणौ तद्बाहुदण्डाविव । जातौ तद्वदनेकपुण्यनिपुणावन्येऽपि सुश्रावकाः साभाभीममुखाः सुकृत्य करणैः संपन्नलक्ष्मीफलाः॥४७॥ श्रीदेवरत्नमरिप्रवरास्तत्स्थापिता गुरुगुणाढ्याः। गुरुसेविनो जयन्ति प्रथितानेकोत्तरग्रन्थाः ॥ ४८ ॥ तेषां सतीर्थ्य एषां बिभ्रन् शिष्यत्वमस्ति पण्डितकः । नामार्थशीलसिंहो यो भद्रं वादिनं जितवान् ॥ ४९ ॥ तेनोदधिनिधिवेदेन्दु १४९४ मिते माधबोज्ज्वलचतुर्थ्याम् । रविवारे रचितमिदं श्रीचन्द्रचरित्रमतिरुचिरम् ॥ ६० ।। एतद्रचनापुण्यात् स्तात् सुलभं कर्तृभव्यजीवानाम् । बोधि च सुवाच्यमानं विबुधैरिदमिह रिरञ्जयतु ॥ ११ ॥ श्रीशीलसिंहपण्डितशिष्येण कृता च शीलहंसेन । जितगर्वस्वकगुरुगणभक्त्या विपुला प्रशस्तिश्रीः ॥ १२ ॥

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420