Book Title: Operation In Search of Sanskrit Manuscripts in Mumbai Circle 4
Author(s): P Piterson
Publisher: Royal Asiatic Society

Previous | Next

Page 298
________________ PURCHASED FOR GOVERNMENT. 119 तद्विवरणमंजूषामनुसन्य पदार्थमात्रसारेयम् । संक्षिप्तरुचिहितार्थं विधिरलकरंडिका क्रियते ।। ५ ॥ इह हि परोपकारकृतधियो विशुद्धसिद्धांताचार शृंगारितचारित्रश्रियः श्रीजिनदत्तसूरयस्तथाविधविषमदुःखमासमुल्लसदसदुपदे शदा. यकवचनश्रवणान्यान्यक्रियानुष्ठानदर्शनोद्भतप्रभूतसंदेहावत्तपतितलोकमालोक्य कतिचित्त मुद्ध मनसः स्वपरसंभावितप्रश्नतदनुसारिता. दृगुत्तरदानप्रधानसंशयपदप्रश्नोत्तरनामकं संदेहदोलावली तद्वितीयनामप्रसिद्धं प्रकरणमकार्युः ।। अत्र चायं वृद्धवादः । श्रीवी ठणहिंडानगरवास्तव्या काचिपुण्यमती परमखरतरश्राविकात्मगुरूपदिष्टधर्मानुपाननिरता वसति स्म । अथ विविधगच्छवासिसाधुजननवनवोक्तिभिः संशयापना सती सम्यगुत्तरलाभार्थ कानिचित्संदेहपदानि विज्ञप्तिकायां लिखित्वा श्रीमदंबिकादेवताप्रकाशितयुगप्रधानतावभासितनाम्नां श्रीजिनदत्तसूरीणां पादमूले प्रेषितवती श्रीपूज्यश्व तद्वाचनानंतरं तत्काल मेव तस्या भाविलोकानां चोपकारासार्ध शतगाथाप्रमाणमिदं प्रकरणं विरचितमिति ।। तत्रादौ शिष्टसमयपरिपालनार्थमभीष्टदेवतानमस्कारादित्रितयप्रतिपादनार्थ गाथा इयमाहुः ॥ पडिबिंबियपणयजयं जस्संहिरुहोरुमउरमालासु । सरणागयं व नजंइ तं नमिय जिणेसरं वीरं ॥ १॥ क इवयसंदेहपयाणमुत्तरं सुगुरुसंपयारण । वुच्छं मिच्छत्तमओतमन्नहा होइ संसइयं ।। २।। व्याख्या च-युगप्रवरागमजिनवल्लभसूरिशिष्येणोक्तमन्यथा तु सकल जगत्कल्याणकामकुंभेन त्रिभुवनस्पृहणीयमहामहिम्ना सर्वत्रातिख्यातिमारूढेन श्रीजिनदत्तसूरिनाम्नैव साध्यसिद्धिः संपनीपद्यत इति भावः ॥ १५० ।।

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416