Book Title: Om Namo Siddham
Author(s): Basant Bramhachari
Publisher: Bramhanand Ashram
View full book text
________________
श्रमणं श्राद्ध निस्तारं श्रियोपेतं च श्रीधरं। श्रुतीशं श्रूयमाणं च श्रेयं पूजं यशस्करं ॥
लुकाराक्षर धातारं दातारं सर्व संपदा । नेतारं मोक्षमार्गस्य वंदे देवं सदोदयं ॥
अनादि निधनं वंदे स्वधनं धन दायकं । सुभतं लक्षणो पेतं, अमरामरमीश्वरं ॥
एकं विशुद्धमत्यक्षं परमानंद कारणं । परं परात्परं देवं वंदे स्वात्म विभूतिदं ॥
आदि देवं युगाधारं, आत्माराम पितामहम् । वंदे साकार रूपं च निराकारं निरंजनम् ॥
ऐकारं परमं देवं सर्वाक्षर निरूपकं । वंदे देवेन्द्र वृंदाचं परमं पुरुषोत्तमं ॥
इन्द्र नागेन्द्र चक्रीणामीश्वरं जगदीश्वरं । वन्दे सर्व विभूतिनां दायकं मुक्ति नायकं ॥
ओकारं परं देवं सर्वज्ञं सर्वदर्शनं । तू हि जु ब्रह्मा हर हरी और न दूजी राम ।।
ईकाराक्षर कर्तारं ईश्वरं जगदीश्वरं । धीश्वरं धिषणाधीश ईशं वंदे मुनीश्वरं ॥
औकाराक्षरं कर्तारं ज्ञानानंदैक लक्षणं । सर्वज्ञं सुगतं शुद्धं बुद्धं वंदे जगत्रयं ॥
उकाराक्षरं महादेवं शंकरं भुवन त्रये । वंदे सदाशिवाधीशं नित्यमानंद मंदिरं ॥
अंकारं परमं देवं शिवं शुद्धं सनातनं । योगिनं भोगिनं नाथं वंदे लोकेश्वरं विभुं ।
अ:काराक्षर कर्तारं देव देवाधिपं विभुं । सर्वाधारं निराधारं वन्दे वंद्यं सुराधिपैः ॥
ऊ कहिए सिद्धांत में प्रगट विष्णु को नाम । सर्व व्यापको विष्णु है परम ज्योति गुण धाम ॥ (नोट- मूल प्रति में संस्कृत श्लोक नहीं है)
कलानिधिं कलातीतं कामदं कामघातकं । किं नाकघ्नं शिवाधारं कीटकुंथ्वादिरक्षकं ॥
ऋकाराक्षर कर्तारं धातारं धर्म शुक्लयोः। ज्ञातारं सर्व भावानां वन्दे त्रातारमीश्वरं ।
खला रागादयो सर्वे येन ज्ञानासिनाहता। ख्याति कांक्षा विनिर्मुक्ता यं भजन्ति तपश्विनः ।
ऋकाराक्षर कर्तारं भेत्तारं कर्म भूभृतां । ज्ञातारं विश्व तत्वानां वंदे देवो सदोदयं ॥
गणाधारं गताधारं गात्रातीतं सुगात्रकं । गिरातीतं च गीर्वाण: सेवितं गुणरूपितं ।।
लुकाराक्षर कर्तारं देव देवाधिपं परं । पूर्ण पुरातनं शुद्ध बुद्ध वंदे जगत्प्रियं ॥
घटस्थमघटं देवं घाति चाघाति वर्जितं । सर्वमात्रामयं धीरं वीरं वंदे महोदयं ॥
१७३
१७२

Page Navigation
1 ... 95 96 97 98 99 100