Book Title: Om Namo Siddham
Author(s): Basant Bramhachari
Publisher: Bramhanand Ashram

View full book text
Previous | Next

Page 97
________________ श्रमणं श्राद्ध निस्तारं श्रियोपेतं च श्रीधरं। श्रुतीशं श्रूयमाणं च श्रेयं पूजं यशस्करं ॥ लुकाराक्षर धातारं दातारं सर्व संपदा । नेतारं मोक्षमार्गस्य वंदे देवं सदोदयं ॥ अनादि निधनं वंदे स्वधनं धन दायकं । सुभतं लक्षणो पेतं, अमरामरमीश्वरं ॥ एकं विशुद्धमत्यक्षं परमानंद कारणं । परं परात्परं देवं वंदे स्वात्म विभूतिदं ॥ आदि देवं युगाधारं, आत्माराम पितामहम् । वंदे साकार रूपं च निराकारं निरंजनम् ॥ ऐकारं परमं देवं सर्वाक्षर निरूपकं । वंदे देवेन्द्र वृंदाचं परमं पुरुषोत्तमं ॥ इन्द्र नागेन्द्र चक्रीणामीश्वरं जगदीश्वरं । वन्दे सर्व विभूतिनां दायकं मुक्ति नायकं ॥ ओकारं परं देवं सर्वज्ञं सर्वदर्शनं । तू हि जु ब्रह्मा हर हरी और न दूजी राम ।। ईकाराक्षर कर्तारं ईश्वरं जगदीश्वरं । धीश्वरं धिषणाधीश ईशं वंदे मुनीश्वरं ॥ औकाराक्षरं कर्तारं ज्ञानानंदैक लक्षणं । सर्वज्ञं सुगतं शुद्धं बुद्धं वंदे जगत्रयं ॥ उकाराक्षरं महादेवं शंकरं भुवन त्रये । वंदे सदाशिवाधीशं नित्यमानंद मंदिरं ॥ अंकारं परमं देवं शिवं शुद्धं सनातनं । योगिनं भोगिनं नाथं वंदे लोकेश्वरं विभुं । अ:काराक्षर कर्तारं देव देवाधिपं विभुं । सर्वाधारं निराधारं वन्दे वंद्यं सुराधिपैः ॥ ऊ कहिए सिद्धांत में प्रगट विष्णु को नाम । सर्व व्यापको विष्णु है परम ज्योति गुण धाम ॥ (नोट- मूल प्रति में संस्कृत श्लोक नहीं है) कलानिधिं कलातीतं कामदं कामघातकं । किं नाकघ्नं शिवाधारं कीटकुंथ्वादिरक्षकं ॥ ऋकाराक्षर कर्तारं धातारं धर्म शुक्लयोः। ज्ञातारं सर्व भावानां वन्दे त्रातारमीश्वरं । खला रागादयो सर्वे येन ज्ञानासिनाहता। ख्याति कांक्षा विनिर्मुक्ता यं भजन्ति तपश्विनः । ऋकाराक्षर कर्तारं भेत्तारं कर्म भूभृतां । ज्ञातारं विश्व तत्वानां वंदे देवो सदोदयं ॥ गणाधारं गताधारं गात्रातीतं सुगात्रकं । गिरातीतं च गीर्वाण: सेवितं गुणरूपितं ।। लुकाराक्षर कर्तारं देव देवाधिपं परं । पूर्ण पुरातनं शुद्ध बुद्ध वंदे जगत्प्रियं ॥ घटस्थमघटं देवं घाति चाघाति वर्जितं । सर्वमात्रामयं धीरं वीरं वंदे महोदयं ॥ १७३ १७२

Loading...

Page Navigation
1 ... 95 96 97 98 99 100