Book Title: Nirgrantha Pravachan
Author(s): Shobhachad Bharilla
Publisher: Jainoday Pustak Prakashan Samiti Ratlam

View full book text
Previous | Next

Page 785
________________ प्रशस्ति शुभे वर्षे सिन्धु-त्रि-निधि-कु-मिते विक्रमरवे त्रयोदश्यामूर्जेऽधृत सितदले जन्म किल यः । चतुर्थाभिरूयोऽयं मुनिरिह चतुर्थे सतियुगे, चतुर्थस्य द्वारे विघटयतु वर्गस्य भविनाम् | १ | गिरं हिन्दीं वाल्ये वयसि यवनानीमपिलिपिम्, पठित्वेंग्लिश्चंचु समजनि च पारस्यकचरणः, अनेकभिभाषाभिरिति हि तदा य परिचितोऽप्यारांजीदे कोक्तिः प्रणमत चतुर्थ मुनिममुम् |२| कुतोत्कर्षे वर्षे निजजननतः षोडश श्तेऽवद्दद्धन्यां कन्यां सलिलनिधिकन्यामिव पराम् । उपेतायामष्टादशशरदि तुर्ये युग इह । जयंस्तुर्योमल्लः स्मरमपि यथार्थाख्यमकरोत् ॥३॥ यथा मेनावत्या व्रत-नियमवत्याऽधिगमितो मतिं गोपीचन्द्रो मृदुवयसि चन्द्रोपमयशाः । तथा बोधं मान्नाऽध्यगमि पलमात्राद्रहसि य चतुर्थोऽयं मल्लो जयति मुनिमल्लोऽत्र भुवने ॥ ४ ॥ अथाब्दे दृग्-बाण-ग्रह-कुघटिते विक्रमरवे, रयं स्त्री हग्-वारण - ग्रह - कुघटितस्तुर्यमुनिराट् । तपस्ये संशुद्धे सुविशद-तपस्योन्मुखमतिस्तृतीयां दीक्षामधरत तृतीयाश्रमिकवत् ॥ ५ ॥ गुरून्हीरालालान् यम-नियमपालान् परिचरश्चरन्ध्यानं ज्ञानं समलभत मानं च मुनिषु । यथा मेघो धीरं स्थलमुभति नीरं च सदृशम्, तथाऽसौ व्याख्यानं घटयति समानं सतिजडे । ६। यदास्याब्ज-स्पन्नं मधुरिम- प्रपन्नं प्रकटितं, प्रभावं व्याख्यानं सुमरस - समानं रसयितुम् । समुद्भूतासङ्गा नर-नृपति-भृंगा अभिमतान् सुरान् संयाचन्ते प्रथमतरमन्ते च तृषिताः ॥७॥ प्रभाविव्याख्यानामृतरसनिधानाय दशन द्युतिज्योत्स्ना भाजे बिबुध-भ-समाजेद्धरुचये । यदस्यैणाङ्कायाऽतुलसुखविकायाय नित्तरां, सभा चक्षुश्चौरः क्षितिपति चकोरः स्पृहयति ।। - गतामर्षो मर्षेण च जनित हर्षेण सहितः समायो निर्मायो विदधदसमा योगरचनाः । स्वमुक्त्यैयस्तृष्णा दधदपि च तृष्णां परिजह, चतुर्थःसन्मानो मुनिरयममानो विजयते ||

Loading...

Page Navigation
1 ... 783 784 785 786 787