________________ 16 In the fourth Appendix popular names noted in the ms. of the Haimanighantusesakosa, written 150 years before the commentator, are compared with those given by the commentator himself. This Appendix makes it clear that the tradition of introducing Woodland herbs to the readers by popular names is very old. The fifth Appendix contains an index of the quotations cccurring in the commentary. The sixth Appendix contains an alphabetical index of the names of the authors that occur in the commentary. The seventh Appendix gives an index of the names of the works referred to by the commentator. The eighth Appendix gives the quotations of Dhanvantarinighantu as they occur in the Nighantusesatika and side by side the relevant slokas from the printed Dhanvantarinighantu. And wherever the difference in the readings is found it is marked by bold types. This Appendix should be studied critically. Let us compare some quotations of the Dhanvantaripighantu as they occur in the commentary with the relevant verses of the printed text of the Dhanvantarinighantu. निघण्टुशेषटीका धन्वन्तरीयनिघण्टु नालिकेरो रसफलः सतुङ्गः कूर्चकेसरः / नारिकेलो रसफलः सुतुङ्गः कूर्चशेखरः / लतावृक्षो दृढफलो लाजली दाक्षिणात्यकः // तालवृक्षो दृढफलो लाङ्गली दाक्षिणात्यकः / / पत्र-१०० स्यात् पूगफलमुद्वेगं टेसि घोण्टाफलं मतम् / स्यात् पूगफलमुद्वेगं स्रंसि घोण्टाफलं स्मृतम् / चिक्कणं वल्कलं चिक्कं गवां मरकरंच तत् // चिकण चिक्कणा चिक्का गुर्वाकः खपुरं च पत्र.१०१ तत् // ज्योतिष्मती........ ज्योतिष्कायाऽग्निभासा च लवणोक्ता च दुर्जरा॥ ज्योतिष्का चाग्निभासा च लवणोदा च पत्र-1१६. वितुन्नकस्त्वज्झटा च झाटा साऽमलकीति वितुन्नभूता तमकं भूधात्री भ्वामलक्यपि॥ च॥ पत्र-११८ हलदी हलना श्रेष्ठा..................। हलदिका भद्रलता ................ / विषघ्नी च जयन्ती च दीर्घरक्ता सुरङ्गिणी // विषघ्नी च जयन्ती च दीर्घरङ्गा तु रङ्गिणी॥ पत्र-११९ सुरसा तुलसी ग्राम्या तुलसी बहुमञ्जरी। सुरसा तुलसी प्राम्या सुरभी बहुमञ्जरी / आपीता राक्षसी..................... // अपेतराक्षसी गौरी...... पत्र-१२४ कैडर्यः. ............. // छदिनों....... प्रियशालश्च पार्वतः // पत्र-१२६ कडयः.