Book Title: Naykarnika
Author(s): Vinayvijay, Sureshchandra Shastri
Publisher: Sanmati Gyanpith

View full book text
Previous | Next

Page 88
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * मूल-श्लोक * वर्धमानं स्तुमः सर्वनयनद्यर्णवागमम् । संक्षेपतस्तदुन्नीत - नयभेदानुवादतः ॥ १॥ नैगमः संग्रहश्चैव, व्यवहारर्जुसूत्रको । शब्दः समभिरूढैवंभूतौ चेति नयाः स्मृताः ॥ २॥ अर्थाः सर्वेऽपि सामान्यविशेषोभयात्मकाः । सामान्यं तत्र जात्यादि, विशेषाश्च विभेदकाः ॥३॥ ऐक्यबुद्धिर्घटशते, भवेत्सामान्यधर्मतः । विशेषाच्च निजं निजं, लक्षयन्ति घटं जनाः ॥४॥ नंगमो मन्यते वस्तु, तदेतदुभयात्मकम् । निविशेषं न सामान्यं, विशेषोऽपि न तद्विना ॥५॥ संग्रहो मन्यते वस्तु, सामान्यात्मकमेव हि । सामान्यव्यतिरिक्तोऽस्ति, न विशेषः खपुष्पवत् ॥६॥ विना वनस्पति कोऽपि, निम्बाम्रादिर्न दृश्यते । इस्ताद्यन्त विन्यो हि, नांगुल्याद्यास्ततः पृथक् ।।७।। विशेषात्मकमेवार्थ, व्यवहारश्च मन्यते । विशेषभिन्न सामन्यमसत् खरविषाण वत् ॥८॥ वनस्पति गृहाणेति, प्रोक्तं गृहाति कोऽपि किम् ? विना विशेषान्नाम्रादीस्तन्निरर्थकमेव तत् ॥६॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95