Book Title: Naykarnika
Author(s): Vinayvijay, Sureshchandra Shastri
Publisher: Sanmati Gyanpith
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्रणपिण्डीपादलेपादिके लोकप्रयोजने । उपयोगो विशेषैः स्यात, सामान्ये न हि कर्हिचित् ।।१०।। ऋजुसूत्रनयो वस्तु, नातीतं नाप्यनागतम् । मन्यते केवलं किन्तु, वर्तमानं तथा निजम् ॥११॥ अतीतेनाऽनागतेन, परकीयेन वस्तुना । न कार्यसिद्धिरित्येतदसद् गगनपद्मवत् ॥ १२ ॥ नामादिषु चतुर्वेषु, भावमेव च मन्यते । न नामस्थापनाद्रव्याण्येवमग्रेतना अपि ॥१३॥ अर्थ शब्दनयोऽनेकैः, पर्यायैरेकमेव च । मन्यते . कुम्भकलशघटाद्य कार्थवाचकाः ॥१४॥ बते समभिरूढोऽर्थ, भिन्नपर्यायभेदतः । भिन्नार्थाः कुम्भकलशघटा घटपटादिवत् ॥१५।। यदि पर्यायभेदेऽपि, न भेदो वस्तुनो भवेत् । भिन्नपर्याययोर्न स्थात्, स कुम्भपटयोरपि ॥१६॥ एक पर्यायाभिधेयमपि वस्तु च मन्यते । कार्य स्वकीयं कुर्वाणमेवंभूतनयो ध्रुवम् ॥१७।। यदि कार्यमकुर्वाणोऽपीष्यते तत्तया स चेत् । तदा पटेऽपि न घटव्यपदेशः किमिष्यते ॥१८॥ यथोत्तरं विशुद्धाःस्यु, नयाः सप्ताप्यमी तथा । एकैकः स्याच्छतं भेदास्ततः सप्तशताप्यमी ॥११।। अथैवंभूतसमभिरूढयोः शब्दः एव चेत् ।
For Private And Personal Use Only

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95