Book Title: Nayavichara
Author(s): Jitendra B Shah
Publisher: Z_Nirgrantha_1_022701.pdf and Nirgrantha_2_022702.pdf and Nirgrantha_3_022703.pdf

View full book text
Previous | Next

Page 8
________________ जितेन्द्र बी. शाह Nirgrantha 42. अर्हत्प्रणीत नैगमादि प्रत्येक शत संख्य प्रभेदात्मक सप्तनयशतार नयचक्राध्ययनानुसारिषु / नयचक्र-वृत्ति, पृ० 886 . एक्केक्को य सत विधो. (आव०नि०७५९)..... ति तस्य शतभेदस्य सप्त नय शतार नयचक्रे। नयचक्र-वृत्ति, माइल्ल धवल, सं० पं० कैलाशचन्द्र शास्त्री, भारतीय ज्ञानपीठ, काशी 1971, पृ० 789. 43. जावइया वयणवहा तावइया चेव होंति णयवाया / जावइया णयवाया तावइया चेव पर समया / / सन्मतिप्रकरण- 3.47. 44. जावन्तो वयणपहा तावन्तो वा नया विसद्दाओ। ते चेव य परसमया सम्मत्तं समुदिया सव्वे / / विशेषावश्यकभाष्य, स्वोपज्ञवृत्ति सहित, सं० दलसुख मालवणिया, लालभाई दलपतभाई भारतीय संस्कृति विद्यामन्दिर, अहमदाबाद-९, प्रथम संस्करण, 1968, द्वितीय भाग-२७३६, पृ० 527. 45. तयोर्भगा:- 1 विधिः, 2 विधि-विधिः, 3 विधेर्विधि-नियमम्, 4 विधेर्नियमः, 5 विधि-नियमम्, 6 विधि-नियमस्य विधिः, 7 विधिनियमस्य विधिनियमम्, 8 विधिनियमस्य नियमः, 9 नियमः,१०, नियमस्य विधिः, 11 नियमस्य विधिनियमम्, 12 नियमस्य नियमः। द्वादशार-नयचक्र, पृ० 10. 46. तत्र विधिभङ्गाश्चत्वार आद्या उभयभङ्गा मध्यमाश्चत्वारो नियमभङ्गाश्चत्वारः पाश्चात्या यथासंख्यं नित्यप्रतिज्ञाः, नित्यानित्यप्रतिज्ञाः अनित्यप्रतिज्ञाश्च / द्वादशार-नयचक्र-वृत्ति, पृ० 877. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8