Book Title: Navtattva Prakaran
Author(s): Shriprakash Pandey
Publisher: Parshvanatha Vidyapith

Previous | Next

Page 29
________________ 16 : Navatattva Prakarana speech) are known as bāhyatapa (external austerities). (34) पायच्छित्तं विणओ, वेयावच्चं तहेव सज्झाओ । झाणं उस्सग्गोऽवि अ, अब्भिंतरओ तवो होइ । । ३५ ।। pāyacchittam vinao veyāvaccam taheva sajjhão jhānam ussaggo 'vi a abbhimitarao tavo hoi. [35] प्रायश्चित्तं विनयो, वैयावृत्यं तथैव स्वाध्यायः । ध्यानं कायोत्सर्गेऽपि चाभ्यन्तरं तपो भवति । । ३५ ।। Prāyścitta (atonement ), vinaya (reverence), vaiyavrtti ( rendering voluntarily services), swādhyāya (self-study), dhyāna (Meditation) and vyutsarga (giving up the attachment of body) are the six ābhyāntara tapa (internal austerities ). ( 35 ) Bandha (bondage) बारसविहं तवो णिज्जरा य, बंधो चउविगप्पो य । पय इि - अणुभागपएसमेएहिं नायव्वो ।। ३६ ।। * vārasavihan tho nijjara ya banidho cauvigappo ya payai tthi anubhāgapaesabheyehim nāyavvo. [36] द्वादशविध तपो निर्ज्जरा च बन्धश्चतुर्विकल्पश्च प्रकृतिस्थित्यनुभागप्रदेशभेदैर्ज्ञातव्यः । । ३६ ।। पयई सहावो वृत्तो, ठिई कालावहारणं । अणुभागो रसो ओ, पएओ दलसंचओ ।। ३७ ।। payai sahão vutto tthii kālāvahāraṇam anubhāgo raso neo paeo dalasamcao. [37] प्रकृतिः स्वभावः उक्तः, स्थिति कालवधारणम्। अनुभागो रसो ज्ञेयः, प्रदेशो दलसंचयः ।। ३७ ।। * In müla Navatattvaprakarana this gāthā is given at place of 34th gāthā under the category of Nirjară (annihilation of karmas) but as it falls under the category of bandha (bondage of soul), its number has been changed here.

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42