Book Title: Navgraha Stambhanak Parshwadev Stava
Author(s): Amrut Patel
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 7
________________ फेब्रुआरी - २०१२ कन्धरा छिन्ना । अतो राहुरपि सतः सुदर्शननाम्नश्चक्रस्य सङ्गवान् अस्ति । अपरञ्च समये योग्यकालेऽम्बुनो जलस्य राशिर्मीनादिर्यस्य सः समयाम्बुराशिः । यदा राहुर्जलराशिसम्पृक्तः स्यात् तदा राहुणा आपदो दूरं पलायन्ते, अतो जलराशिस्थो राहुर्नमस्यः ॥८॥ गु(ग)रुत्मतः श्रीपरिभाविकान्ति-च्छटासृतव्योमदिगन्तरालः । महाप्रभावो नवमो ग्रहाणां स केतुरव्याद् भवतो जिनो माम् ॥९॥ टि :- गरुत्मतः गरुडस्य स्ववाहनीभूतस्य श्रिया परिभवति युक्तो भवति इत्येतावता गरुडवाहनो विष्णुः, तद्वत् कान्तिच्छटा, तया सृतं व्योम्नो दिशां चान्तरालं येन सः- पार्श्वप्रभुर्नीलकान्तिः, केतुरपि नीलवर्णः । जिनेश्वराणां पादाधः ग्रहाणां मूर्त्तय उत्कीर्णाः विद्यन्ते, अतः पार्श्वनाथः प्रभुरपि ग्रहाणां केतुभिर्युक्तः, ग्रहचिह्नः सहित इति सकेतुः । “णुक् स्तुतौ" इति (हैमधातुपाठस्थ १०८१तम) धातोः 'भावाऽकोंः अलि प्रत्यये - नवनं नवः स्तुतिः, भजनं सेवा, यावत्, नवेन मा लक्ष्मीः श्रीः येन स 'नवमः' इति, पार्श्वप्रभुः स्तुतिकरणेन स्तावकं लक्ष्मी प्रददाति । पार्श्वप्रभुः ग्रहाणां च नवमः स केतुर्ग्रहः, भवतः भवात् भवदुःखात् च अव्याद् रक्षतु ॥९॥ इति ग्रहाभास्यपि चित्रमग्रहः पद्मावतीमुख्यमहासुरार्चितः । नागेन्द्रसान्निध्यभृदापदां भरं समुच्छिनत्त्वाशु फणीश्वरध्वजः ॥१०॥ टि :- ग्रहैः आभासि ग्रहाणां कारणेन ग्रहेषु वा आभासमानः, तथाऽपि अग्रहः ग्रहैविरहितः इति विरोधः, तस्यापहारः तु – 'अग्रहः' [ग्रहः] दूराग्रहः बन्धनं च, ततो मुक्त इति, पार्श्वप्रभुः ग्रहै: समविशेषणैः स्तुतः, सोऽनाग्रहोपि अस्ति ॥१०॥ स्तवं समाहात्म्यममुं महामणिं दधाति यः कण्ठतटे सदादरात् । दुष्टा ग्रहास्तं परिपीडयन्ति न, क्षतौजसः पार्श्वसुनामतेजसा ॥११॥ इति स्तुतः स्तम्भनसत्पुरस्थितः सदृष्टि-दृष्ट्युत्सवतां परामितः । पावोऽद्य शीतद्युतिवन्निजौजसा, मनश्चकोरप्रमदं तनोतु नः ॥१२॥ टि : अन्त्ये [इमे] द्वे पद्ये सुगमे ॥११-१२॥

Loading...

Page Navigation
1 ... 5 6 7 8 9 10